Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
भी भगवती
बीजकम्
सूत्र
आचार्य उपाध्यायो वा गणं पालयन् कतिभवः । अभ्याख्यानदाता कोहकर्मबन्धकः । परमाणुश्चलति ।
एवं द्विप्रदेशादिस्कन्धोपि । ७ परमाणुश्छिद्यते । एवमनन्तप्रदेशस्कन्धोपि च्छिद्यते नवा अग्निना दह्यते जलेन क्विद्यते नवा | अणुः सार्द्धः अनर्हो वा । एवमनन्तप्रदेशस्कन्धोपि । अणु स्पृशन अणुः कि देशेन सर्वेण स्पृशति । द्रव्यतः कालत: क्षेत्रतश्च परमाणुः कियच्चिरं चलो वा । तस्य कालादि वर्णाः । अन्तरकालः । अणोव्यक्षेत्रकालभावायुषामल्पबहुत्वं नारकादयः सारम्भाः सपरिग्रहाः कस्य कः परिग्रहः पञ्चहेतवोऽहेतवश्च । नारदं पुत्रं साधु निग्रंथीपुत्रः साधुः पप्रच्छ । पुद्गलाः कि अनर्धाः सार्दा वा द्रध्यक्षेत्रकालभावादेशः जीवाः कि बर्द्धन्ते होयन्ते वा । एवं दण्डके जीवाः कियच्चिरमवस्थिताः नारकादयश्च कियच्चिरन्तेवर्धन्ते हीयन्तेऽवस्थिता वा ! जीवाप्सोपचयाः सापचयाः एवं इण्डके उत्पत्तिच्यवनविरहः । राजगृहं नगरं पृथ्वीकायरूपं अप्कायाविरूपं वा । दिने उद्योतः रात्री बन्धकारः किम् ? एवमुद्योतान्धकारप्रश्नो दण्डके नारकादौ कालो बत्त्यंते . मनुष्यादौ वा । असंख्यो लोकः (ग्रं० ३००० ) अनन्तः कालः लोकसंस्थानं कि? श्रीपार्श्व शिष्याणां प्रश्नः । कति देवलोकाः ? तभेदाः । चम्पायां चद्रोदयप्रश्नः । पंचमं शतं समाप्तम् ।
DIQQOLOLO COLOQ CHO0QIQIQOTDOOotanojaja
॥२१२॥
Jain Education Intema
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248