________________
श्री भगवती सूत्र
॥२१६॥
Jain Education Internati
५
वा विविधा योनिः ।
६ यो नारकत्वेन उत्पद्यते । स तदायुः क बध्नाति । वव वेदयते । इह भवे नारकीभवे वा । क्य महावदनः । एवं दण्डके । जीवा आभोग निर्वर्तितायुषः मनाभोग निर्वाततायुषो वा । एवं दण्डके । कर्कशवेदनीयानि कर्माणि कथं क्रियन्ते सातबेदनीयानि च कथं । अवसर्पिण्यां षष्ठारकः कीदृग् दुःखकृत् । तत्र नराः कीदृशाः क्व वसिष्यन्ति । तेषां किमायुः । कि देहमानं । किमाहारः । तियंचोपि तथाविधाः । ७ संवृत्तसाधोरायुक्तस्य ईर्यापथिकी क्रिया साम्परायिकी वा कामाः भोगाश्च रूपिणः सचित्ता अचित्ता ar | कतिविधाश्च जीवाः कामिनो भोगिनो वा । एवं दण्डके तेषामल्पबहुत्वं । स्वः प्राप्तो देवः किं क्षीणभोगी अधोवधिकः परमावधिकश्च केवलीव तद्भवसिद्धः । पृथ्वोकायिकादयोऽकामनिकरणं वेबनं वेदयन्ते समर्था अपि एवं विधिवेदना | प्रकामनिकरणवेदना च तेषां कथम् ।
८ हस्तिनः कुम्योरच समो जीवः नारकिणां निर्जीणं कर्म शुभं एवं दण्डके १० संज्ञावण्डके १० संज्ञादण्ड के नरके १० वेदना हस्तिकुम्थ्वोः समा क्रिया ।
९ असंवृतो बाह्यपुद्गलादाने विकुर्वति । महाशिलाकण्टकरणमुशल सङ्ग्रामो ग्रं० ४००० कोणिक पेंटकराजवरण सम्बन्धाः |
For Private & Personal Use Only
TOOLOOD DOppo propo
बीजकम्
www.jainelibrary.org