Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 213
________________ मो भगवती बीजकर असंवृतः संवृतो भूत्वा सिद्धयति । परे वदन्ति एको जीव एक समये आयुयं प्रकरोति तत् कथं ? कालासवेसिमनामा श्री पार्वशिष्यः स्थविरामवादीत् । यूयं सामायिकप्रत्याख्यानाद्यर्थ न जानीतेत्यादि तदुत्तरान्तस्य प्रबोधः । पञ्चव्रतप्रतिपत्तिः 'जस्सट्टाए कीरई' इत्यालापकः स सिद्धश्च । आत्यस्य दरिद्रस्य च समैव क्रिया । आषाकर्म प्रासुकं च भुञ्जानः साधुः कि बध्नानि अथिरे पलोट्टा नोथिरे इति । १० परे वदन्ति चलदचलितं द्वावणू न मिलतः । तदुत्तरं च पूर्व पश्चाद्वा भाषा द्वे क्रिये युगपन्नरकादि विरहः । इति प्रथमं शतं समाप्तम् । | १ द्वितीयशते पृथ्वीकाविकादोनों उच्छ्वासः कथं वायोश्च कथं चत्वारि शरीराणि | वायो: मृतादोनि ग्रन्थोऽपि संसारे भ्रमति । प्राणभूतादि शब्दवाच्यश्च । खन्दकसम्बन्धः लोकनोवमुक्ति सिद्धाः सान्ता अनन्ता वा । बालमरणं द्वादशधा । पणितमरणं द्विषा इति प्रश्नाः । (ग्रन्था० १.००) भिक्षुप्रतिमा गुणरत्न संवत्सरतपोविचारः । खन्दकस्याच्युतगतिः । ३ समुद्घात विचारः । ४ इन्द्रियविचारः । ५ परे वदन्ति साधुः स्वर्गे गतः स्वपरदेवीभिर्भोगं करोति । वेदद्वयं घेदयते । IIR०७॥ Jain Education For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248