Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
aaaaadootolangaloradaolodlalaod
सम्बक्त्व ज्ञान-मतिज्ञाने श्रुतज्ञाने च चतुर्ष एतेषु विकलेन्द्रियेषु यावच्चतानि तावदायुर्वन्धो || || अपरिः नास्ति । पंचेन्धियतिरियाणं बहा नेरइयाणं, नवरं सम्मत्ते ओहिए नाणे अभिणियोहियनाणे सुयनाणे ओहिनाणे वितिय बिहूणा' कि ? यदा पनाति सम्यग्दृष्टिस्तदा मनुष्येषु बध्नाति मनुष्यत्वात् पवाचित सिध्धिगतिमेव लमते तदाऽयं तस्माद्वितोयाभावः मनुष्याः सम्यक्त्वज्ञाने ओहे चतुषं च ज्ञानेषु द्वितीय | विरहिताः यस्मान्मनुष्यो बषवान बध्नाति यदा तदा देवेषु देवत्वाच्च मनुष्यबन्धेनाऽवश्यं भवितव्यं तस्मात् द्वितीयाभावः । नामगोत्रान्तरायाणि यथा ज्ञानावरणीयम् ।
॥ इति षड्विंशतितमसतके प्रथमोद्देशः ॥ .. ॥ अथ षड्विंशतितमशतके द्वितीयाद्यकादशान्तोदेशकाः
'चरिमे णं भंते ! नेरइए' यदुक्तम्-चरिममस्य नारकत्यं न पुनर्नरकति यास्यतीति, धचरमो | यः पुनर्यास्यति नारकेषु इति ।
॥ इति षड्विंशतितमशतके द्वितीयाद्यकादशान्तोद्देशाः ॥ ॥ परिसमाप्तं च षड्विंशतितमं शतकम् ।।
॥१९७॥
For Private 8 Personal Use Only
www.jainelibrary.org
Jain Education inten

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248