Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 202
________________ श्री भगवती | अवचूराि काले चतुर्थः दृष्टव्यः । सम्बग्मिथ्याइष्टिः प्रथम द्वितीयभङ्गो नास्ति तस्य सम्यग्मिथ्यात्वे वर्तमानस्य बन्ध एव नास्ति यदा पतितः नवाऽपतितस्तदा आयुषो बन्धः, अतो नास्ति अस्य प्रथद्वितीयः, तृतीयोऽस्ति यस्माद् | बद्धवान्, न बध्नाति सम्पग्मिथ्यात्वादप्रतिपतिताद् भन्त्स्यति च प्रतिपतितो नवा भन्त्स्यति सम्यक्त्वप्रतिपन्नः | उपशमकश्रेणिलाभात् । मनःपर्यायज्ञानी, बध्नाति यदि ततो वैमानिकेष्वसो बध्नाति यस्मात् पुनर्मनुष्येषु अवश्यं भन्त्स्यति इति द्वितोयो नास्ति भङ्गः, तृतीयः उपशमकः स न बध्नाति प्रतिपतितो भन्स्यति, क्षपकः सन् न बध्नाति न च भन्स्यति । केवलज्ञानी अलेश्यश्चरमङ्गिको घरमादनयोरायुषो न च बंधो न.च बंधिस्सइ । अवेदकः अकषायो च क्षपकोपशमको वा, तयोर्बन्ध नास्ति आयुषः उपशमकात् पतितो बंधिस्सइ क्षपको न च बंधिस्सइ : शेषेषु अन्येषु चत्वारो भङ्गाः। कृष्णलेश्यः बद्धवान् बध्नाति भन्स्यति च द्वितीयो नास्ति यस्मादसौ नारकेषु तिर्यक्षु वा बध्नाति तस्मात्पुनर्बन्धों भविष्यति इति द्वितीयाऽभावः, तृतीयोऽवम्धकाले न बध्नाति बन्धकाले च बंधिस्सइ, चतुर्थो नास्ति न बध्नाति तेणऽवस्सयं बंधेयव्वं । असुरकुमारा: प्रष्टव्याः, पृथिवीकायिकस्तेलेश्यः तस्य तृतीयः पृथिवीकायिकेषत्पद्यमानो यावदपर्याप्तक: ताबल्लभ्यते, यदा च तेजोलेश्या अपगता तवा तेषामायुषो बंधस्तस्मात् तृतीयो भङ्गो बद्धवान्, देवत्वे न ॥१९॥ Jain Education Intematona For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248