Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 201
________________ श्री भगवती सूत्र Jain Education Inter भन्त्स्यति इति द्वितीयः, अद्योगो न बध्नाति न भन्त्स्यति । सम्यग्दृष्टिर्ज्ञानी न बधति भन्त्स्यति यावदयोगिल भवति यदा भविष्यति हा न भन्त्स्यति, अयोगिनः चतुर्थः एवं वलज्ञानाऽवेदकाकपायी कारोपयुक्ते विभावनीयो तेव प्रकारेण शेषस्थानेषु प्रथमद्वितीयः । 'ल आउयं' इति प्रश्न:अभगस्य प्रथम, द्वितोयश्च यदा तदा न भन्रस्यति, आयुरुवशमको बद्धवान् न बध्नाति प्रतिपतितः भन्रस्यति, ३ क्षप: बद्धवान् बध्नाति न च भन्तस्थति इति चतुर्थः । एवं सइयो यस्मात्सलेश्यत्यमुपशमकक्षपकयोरपि शुक्ललेश्यः द्रव्यलेश्यां प्रति चतुर्थः क्षपकस्य । अले: : योगी स न बध्नाति न च भन्त्स्यति । कृष्णपाक्षिकः बद्धवान् बध्नाति भन्त्स्यति च, अथवा बद्ध न बनाति अवन्धकाले पश्चाद् भन्त्स्यति काले इति १-३ । शुक्लपाक्षिकः सम्यग्दृष्टिः बद्धवान् काले भस्यति च यावत्सूक्ष्म संपरायत्वं नाप्नोति, अथवा न बध्नाति पुनः सूक्ष्मसंपरायत्वे उपको बद्धवान् न बध्नाति प्रतिपतितो भन्त्स्यति, क्षपको बद्धवान् न बध्नाति न भन्त्स्यति । सम्यग्दृष्टिनाति भन्रस्यति च यावत्सयोगित्वं नाऽऽप्नोति अथवा न भन्त्स्यति या तदा सयोगित्वं प्राप्तौ उपसम्पष्टिर्वद्धवान् न बध्नाति प्रतिपतितः पुनर्भग्रस्यति, क्षपको न भन्त्स्यति । मिथ्यादृष्टिः बंधी is foreseerत्प्रतिपतिते, उपशमकः सन्नेव बद्धवान् अथवा न बध्नाति एष्यत्काले बिस्तर, For Private & Personal Use Only babababodox अवचूरि ॥ १९५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248