Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
सूत्र
अवचूराि
से जहणेण वेयतरवसे एवं पञ्चपञ्चप्रदेशेषु अवगाढः उत्कृष्टोऽनन्तप्रदेशिकमसंख्येष्वेवावगाढः यस्मादसंख्येयप्रदेशिका लोकः । जुम्मपएसिए युग्मप्रतरं वृत्तमेतत् , घनवृत्तमोजमस्य मध्यपरमाणोरुपयेको मुक्तः अषक एवं | सप्तप्रदेशिकं घनवृत्तं जघन्यम् । उक्कोम० अस्य येवबगाढं असंख्येयप्रदेशत्वालोकस्य च, युग्मप्रदेशं घनवृत्तं अन्यदेवं. विधमेव प्रतरमुपरि न्यस्तं जाता: प्रदेशाः २४ । पुनरुपरि मध्यमेषु न्यस्ताश्चत्वारस्तेष्वेव वाचः, एवममी संवृत्ता द्वात्रिंशत् एतद्घनवृत्तं ( एवमुपर्यधः द्वौ स्थाप्येते ) । युग्मप्रदेश ओजव्यत्रं प्रतरं युग्मज्यस्र प्रतरमेतद् धनव्यन युग्म अस्य एवोपरि परमाणुर्दीयते यः कोणावस्थितः, यदा जघन्यव्यस्रमोजो भवति । अस्य पञ्चदशप्रतरस्योपरि दशप्रदेशिकं दीयते, तस्येवोपरि षट्प्रदेशिकं धनव्यस्र भवति । ओज चतुरस्र युग्मचतुरस्रं नवप्रदेशिकस्य चतरतस्योपरि अधश्च नवनवप्रदेशिको दीयते एवं सप्तविंशतिप्रदेशिकं धनचतुरस्र । ( एवमपर्यधः द्वौ स्थाप्यते ) चत प्रदेशिकस्योपरि चतुःप्रदेशिको दीयते, एवमष्टप्रदेशिकं धनयुग्मचतुरस्र', श्रेण्यायतमोजः युग्मं प्रतरायतमोजः यमचतरायतम । पञ्चदशकस्य यदा उपर्यधश्च प्रतरो दीयते तदा पञ्चचत्वारिंशत्प्रदेशिकं घनमोजायतनम् . ( एवप्नुपरि अधः द्वौ ) षट्मदेशिकस्य च यतो दीयते उपरि पट् प्रदेशिकः प्रतरस्तदा द्वादशप्रदेशिकं घनायतं युग्मम्, स्थापना ।
धनपरिमंडले णं भंते ? वीसपएसिए वीसइपएसोगाढे, प्रतरे प्रतरपरिमण्डलमेतत् एतस्यैव यदोपरि दीयते
॥१७॥
Jain Education Inter
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248