Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
इबानी कषायकुन्नीलस्य बकुशस्य च-यदा बकुशः प्रथमे कषायकुशोलश्च प्रथमे तदा बकशोऽतिरिक्तः, यदा पुनः कषायकुशोलोऽष्टमे बकुशश्च प्रथमे तदा तुल्यो, यदा पुनः बकुशः प्रथमे कषायकुशोलो तदा होनः, पदा कषायकुशोलोऽष्टमे बकुशो वशमे तवातिरिक्तः । “णियंठसिणायाणं अणतगुणहोनः यथा बकुशस्तथा प्रतिषेषककुशीलः, कषायकुशीलो या प्रथम स्थाने पुलाकश्च प्रथमे तदा तुल्यः, यवा कषायकुशीलः प्रथमे पुलाकश्च षष्ठे तदा होनः, यदा पुनः पुलाकः प्रथमे कषायकशीलोऽन्ते तदाऽतिरिक्तः ।
बकुशेन सह-यवा बकुशः प्रथमे कवायकुशील प्रथमे तदाहीनः यदा बकुशः प्रथम एव कषायकुशोलोऽष्टमे तवा तुल्यः, यवा बकुशः प्रथमे कषायकुशोलोऽन्ते तदाऽतिरिक्तः, एवं प्रतिषेवनाकुशीलेनाऽपि सह नियंठो । | चतुर्णामधःस्थानानामतिरिक्तः, स्वस्थाने नियंठेण अण्णेण सह तुल्लो, एवं सिणातओवि । पुलाककषायकशीलयोः जनन्यास्तुल्याश्चरित्रपर्यायाः पुलाकस्पोत्कृष्टा ये तेऽनान्तगुणाः यस्मात् कषायकुशोलावसौ इषद्वयतिक्रान्तः, बकुशप्रतिषेवनाकुशोलयोजघन्यास्तुल्याः अनन्तगुणाः, पुनः बकुशस्योत्कृष्टयोः कषायकुशोलस्याऽनघन्योत्कृष्टयोः बकुशस्योत्कृष्टाः अनन्तगुणाः, पुलाकोत्कृष्टानां प्रतिषेवनाकुशोलस्य पुलाकस्य बकुशस्य च उत्कृष्टयोरनन्तगुणाः पलाकबकुशप्रतिषेवनाकुशीलानां ये उत्कृष्टास्तेषां कषायकुशीलस्योत्कृष्टा अनन्तगुणाः । निर्ग्रन्थस्नातकयोस्तुल्या अनन्तगुणाः । पुनः शेषाणा 'णोसन्नोवउत्ते होज्जा'-यदुक्तम्-ज्ञानोपयुक्तपुलाकः कति भवग्रहणानि भवेत् ?
॥१८७॥
Jain Education Internal
For Private & Personal Use Only

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248