Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ बी भगवती सूत्र अपरिः otola ploiololololoo0010101010 ololololologo ॥ अथ षड्विंशतितम शतकम् ॥ अथ षड्विंशतितमशतकस्य प्रथमोद्देशः"बंषिसय बीयभंगो, जुज्नइ जइ कण्हपक्खियाईणं । तो सुक्कपक्खियाणं, पढमो भंगो कहं गेज्मो ॥" भण्णाइ-"पुच्छाणतरकालं, पइ पढमो सुक्कपक्खियाईणं । इयरेसि अवसिठ्ठ, कालं पइ बीअो भगो ॥२॥" एषा लवणगाथा एतदनुसारेण वाच्यम् । 'जीवे णं भंते ! पावं कम्म कि बधी ? प्रश्न:-पापं कर्म मोहनीयं तवभव्यो बद्धवान् बध्नाति वेदानी भन्स्यति, भग्यो यः कृष्णलेश्याः बद्धवान् बध्नाति वेदानी भन्स्यति च, पुनर्भव्यो बद्धवान् बनातीवानों यदा तवा न भन्स्यति, उपशामको बद्धवान् न बध्नाति उपशामकत्वे यः प्रतिपतितः स पुनर्भत्स्यति, क्षपको बद्धवान् क्षपकत्वे न बध्नाति आपकस्य प्रतिपातो नास्ति तस्मात् न भन्स्यति । एवमेव सलेश्याः विभावनीयाः ! अभव्यभव्योपशामकक्षपकाः सर्वे लेश्याः । कृष्णलेश्यों योऽभव्यः स बद्धवान् बध्नाति च भन्स्यति, भव्यो यः कृष्णलेश्यः स बद्धवान बध्नाति न भन्स्थति पदा तवा एवम्, यावत् पालेश्यः शुक्ललेश्यः । द्रव्यलेश्यां प्रतीत्याऽभव्यो यः स बद्धवान् बध्नाति भन्स्यति च, भव्यो पदा तवा न भन्स्यति । उपशामकः शुक्ललेश्यः स बद्धवान पूर्वकाले उपशामकरवे न बध्नाति, प्रतिपतितश्च द्रव्यलेश्या प्रति भन्स्यति । क्षपकः शुक्ललेश्यो बद्धवान न बध्नाति न भन्स्यति । ॥१९॥ Jan Education Intem For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248