Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ श्री भगवती सूत्र ॥१५६॥ pootopoor Jain Education International अकषायः संसरति संसारे तस्मादप्रथमः । अकषायभावो जीवमनुष्याणां स्यात्, यस्य प्रथमश्रेणीलामः तस्य प्रथमोSEषायामः, यस्य पुनर्द्वितीय श्रेणिलामः तस्याऽप्रथमः, सिद्धानां सिद्धः अकषायभावः प्रथमः । जीवानां ज्ञानित्वं केषांचिदनादिः यथा येषां सम्यक्त्वं मिध्यादृष्टीनां सम्यक्श्वगतानां सादिस्तस्मात्स्यात् यावद्वैमानिका), सिद्धाः केवलज्ञानमावेन प्रथमा: ज्ञानचतुष्के कचित्प्रथमः कचिदप्रथम इति पृथक्त्वे प्रथमाश्व केवलज्ञानिनः प्रथमास्तेन मावेन । 'अण्णाणी नो अण्णाणी' अज्ञानिभावेन प्रथमाः सयोगी जीवः सयोगिभावेनानादित्वादप्रथमः, अयोगिजीवमनुष्याः सिद्धाः अयोगिभावेन प्रथमाः । साकारोपयुक्ताः जीवसिद्धाः दृष्टव्याः । सवेदका सवेदकभावेनाऽप्रथमाः अवेदकस्य संसृतिरेव नास्ति एवं यावन्नपू सको वेदः यथा कषायी शरीरभावेनाऽप्रथमः, अशरीरिणः संसाराऽभावात् । आहारकशरीरी स्यात् - पस्य प्रथमलामः आहारकशरीरस्य स प्रथमः, यैर्लब्धमन्यदाऽपि अप्रथमाः । पञ्चपर्याप्तिभिः पर्याप्ताः पंचभिरपर्याप्तिमिरपर्याप्तकाः अप्रथमाः जीवस्याऽनादित्वादस्य भावस्य । 'जीवे णं मंते १ जीवे भावेणं किं चरिमा अचरिमा' इति प्रश्नः - किमयं जीवः जीवमावे न विनाशं यास्यति इति चरमः, चरमस्य वा जीवत्वमाहोश्वित् पुनरपि जीवभावमनुभविष्यतीत्यचरमः, अत आह— अचरिमो न चरमः । नारकाः नारकभावेन किं चरिमा स्यात् १ ( स्युः ) यो हि नारको नारकत्वादुद्वर्श्य मनुष्यगतिमासाद्य सिद्धिं यास्यति न पुनर्नरकगतिम् स चरिमो नारकः यः पुनरपि यास्यति सोऽचरिमः एवं यावद्वैमानिकाः । सिद्धः सिद्धिभावेनाऽचरमः, न हि सिद्धस्य सिद्धत्वं विनाशमुपगच्छतीति । For Private & Personal Use Only 0 000.000 ̄ ̄ ̄ ̄ ̄ ̄.. अवचूरिः www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248