Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अवचूरिः
भीभगवती
सम्यमिथ्यादृष्टि जीवस्तेन भावेन चरमः नासौ मावावस्थितो भवति, जीवस्य नारकादि: पुनर्यः सम्यमिथ्यात्वं वन यास्यति स चरमः पुनरपि यास्यति सोऽदरमः । संयतो जीवः संयतभावेन स्यात् चरमः, कथम् ? तेन यदा
तदा सिद्धिं यातव्यमिति, तच्चरमस्वमस्य मनुष्ये स्यात् कश्चिन्मनुष्य: चरमः यस्तेनव भवेन सिद्धिं यास्यति, प्रतिपतितो यः पुनर्विमुच्य यास्यति सोऽचरमः योऽन्यदा भवे यास्यति । असंयतः असंयतभावेन स्यात्-यो ह्यभव्यः असंयतः सोऽचरमा, भव्यः चरमः ।।
जीयस्य संयताऽसंयतभापश्चरम:-कथम् -संपतासंयतेनाऽवश्यं यदा तदा संयतेन मामिति चरमः तिर्य-मनुष्यो वा संयतासंयतः यदा संयतत्वं यास्पति तदा चरमः, यदा नैव सयतत्वमाप्नोति इत्यचरमः, णो संयत णो | असंपत'-सिद्धः अनेन मावेनाऽचरमः । सकषायी-यावलोभकषायो भव्यः सकपायित्वेन चरमः अचरमो भगा। अकषायी-जीवः अकषायिभावेनाऽचरमः न तस्य वषायितां पुनर्भविष्यतीति सिद्धस्येव ।
'अण्णाणी'-मावेन स्यात्-अभव्यान् प्रतीच मृतभावोऽचरमः मन्यान् प्रतीत्य चरमः । सम्यक्त्वं प्रतिपद्यानस्य ज्ञानी ज्ञानिभावेन स्थात् -कवलज्ञानी चरमः शेषज्ञानिनो ये मिथ्यात्वं न गच्छन्ति ते अचरमाः,
आमिनिवाधिकहानी यः पुनरपि लभते अचरमः स, न लभ्यते यः स चरम: द्रष्टव्यः । कंवलज्ञानी केवलज्ञान ॥१५८॥ भावेनाचरमः न पुनः केवलभावो विनाशं यास्यतीति ।
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248