Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 109
________________ श्री भगवती सूत्र Jain Education Intern वैकियशरीरप्रयोगबन्धः कियन्तं कालमित्युच्यते - सर्वबन्धक एव एकसमयं जघन्यतः । ' उक्कोसा दो समया' कथम् १ – औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्वबन्धको भूत्वा वैक्रियत्वे मृतः पुनर्नारिकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियशरीरस्य सर्वबन्धक एव इति कृत्वा वैक्रियशरीस्य सर्वबन्धकः समयद्वय मृत्कृष्टतः । देशबन्धका – 'जहन्नेणं एक्कं समर्थ', कथम् ? औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको द्वितीयसमये देशको भूत्वा मृतः इत्येवं जघन्यत एकसमयम्, 'उक्कोसं तेचीसं' स देवेषु नारकेषु चोत्पद्यमानः प्रथमसमये सर्वबन्धकः क्रियशरीरस्य ततः परं देशबन्धकः तेन सर्वबन्धकसमये नोनानि त्रयस्त्रिंशत्सागरोपमाि उत्कर्षतः । 'थाउक्कायेत्यादि वायुरौदारिकशरीरी भवन् वैक्रियं गतः, ततः प्रथमसमये सर्वबन्धकः द्वितीये समये देशबन्धको भूत्वा मृतः जघन्येन एको देववन्यतमयः । ' उक्कोसं अंतोमुहुत्तं' कथम् ? वैक्रियशरीरेण स एव यदा अन्तर्मुहर्त्तमात्रमास्ते वैक्रियशरीरी, परतोऽन्तमुहूर्त्तस्य नैव वैक्रियशरीरेणास्ते, पुनरौदारिकमेव प्रतिपद्यते इति । 'स्वणष्पभे'त्यादि रत्नप्रभानारकः सर्वबन्धकः समयः, देशबन्धो दशवर्षसहस्राणि त्रिसमयोनानि, कथम् ? विग्रहगत्या उत्पत्त्या उत्पन्नः द्विसमयमनाहारकः तृतीये सर्वबन्धकः आयुःशेषं देशबन्धको वैक्रियस्य तदेवायुराद्यैस्त्रिभिः समयैरुनं । ‘उक्कोसेणं सागरोवमं समयऊणं' त्ति कथम् ? अविग्रहगत्या प्रथमसमये सर्वबन्धकः तेन सर्वबन्धकसमयेनोनानि । कथं ? विग्रहगत्यां ३३ सागरोपमाणि एवमनेन प्रयोगेण । जघन्यस्थितौ त्रिसमयोऽविग्रहः कार्य For Private & Personal Use Only अवचूरिः ॥१०३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248