Book Title: Anusandhan 2004 03 SrNo 27
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-२७
दिनपतिः - सत्रपम्, स्वामिन् ! मत्सन्ततिगुणोत्कीर्तनं ममैव नोचितम्,
तथापि रहस्यमेतदेव । मदन्वये भूपतयो महान्तः, सन्तीह काले बहवस्तथापि । सुजाणसिंहाह्वयभूमिपाते, जाते तुं वंशं कलयामि धन्यम्
॥१२॥ अथ शशधरमुपसृत्य, दिनकरः - वयस्य निशापते । त्वमेव विस्तरेण देवपादानां पुरस्तत्कीत्तिं कीर्तय, भट्टारकाः श्रोतुमनासास्सन्ति । शशधरः - भवतु, स्वामिन् !,
भूपाला बहवो भवन्तु भुवने सूर्येन्दुवंशोद्भवा, ये न न्यायविदो न चापि निपुणा नाचारसञ्चारिणः । किं तैः कापुरुषैः कले: सहचरैर्भूभारभूतैः सदा, सत्येवाऽथ सुजांनसिंहनृपतौ राजन्वती भूरियम् ॥१३॥ निःस्वानेषु नदत्सु देशपतयो नश्येयुरस्याऽरयोऽरण्यं चैव विशेयुराशु चकिताः स्युः श्वापदौघास्ततः । ते किं त्वाधिवसेयुरित्यवनिकाक्षोभावनव्याकुला, दिग्यात्राप्रतिषेधमेवमनशे सन्त्यस्य दिग्दन्तिनः ॥१४॥ यो देवान् यजते प्रजाहितकृते वर्यान् द्विजान् वन्दते, धत्ते भक्तिमथाऽच्युते प्रतिदिनं सन्मानयत्यर्थिनः । साधूंस्तोषयति द्विषो दमयति क्षमापालमालेश्वरः,
सोऽयं श्रीमदनूपसिंहनृपतेः सूनून कैः स्तूयते ॥१५॥ देवः - कृतयुगप्रवृत्तिरेवाऽयम् । शशधरः - पुनः किम् ।
देवः - उर्वश्यभिमुखमालोक्य, आर्ये ! इत एहि । उपसृत्य
उर्वशी : - उवट्ठियाम्हि, अज्जा भट्टिणो किमाणविंति ?
देवः - आर्ये !, निर्जरसो जगत्कृत्ये नियोजयितव्याः सन्तीत्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114