Book Title: Anusandhan 2004 03 SrNo 27
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ March-2004 भगवदाज्ञां प्रतीक्षते । देवः - प्रवेशय आशु तम् । अथ दौवारिकः - सुरगणं प्रवेशयति । प्रविश्य, सुराः - जयन्ति देवपादा ! इति कृताञ्जलिपुटा: भट्टारकं प्रणमन्ति । देवः - अस्ति स्वागतं सर्वसुपर्वणामिति हस्तविन्यासेन- सम स्तानाश्वासयति । सुराः - स्वर्लोके चापि भूलोके पाताले वा सुपर्वणाम् । गतिरव्याहता देव ! तव व्याधाम तेजसा ॥८॥ स्मित्वा देवः - जलधरधाराधोरिणि संसेकोत्फुल्लनीपकुसुममिव । स्मेरवपुर्भवदीयं शंसति सत्कामसिद्धिमिदम् ॥९॥ गुरुः - अत्रभवद्भिः किमज्ञातमस्ति, तथापि किञ्चिन्नेत्रातिथीकृतं वृत्तं देवपादानां पुरस्तात् सुराः पृथय(क) पृथय(क्) रूपयितुमुत्सहन्ते । देवः - भवतु । गुरुः - नो प्राची दिशमासमुद्रमखिलाऽपाची प्रतीची तथो दीची देव निरीक्ष्य देशनगरग्रामाभिरामां मुहुः । आलोक्याऽथ पुरं नु विक्रमपुराभिख्यं मरोर्मण्डले, नित्योन्मीलनयोर्यथा नयनयोः साफल्यमाप्तं सुरैः ॥१०॥ देवः - सविस्मयम्, कीदृशं तत् ? कश्च तत्राचारः ? | गुरुः - राजन् ! यत्र सुजाणसिंहनृपतिर्धत्ते भवद्रूपतां, श्रीजोरावरसिंहनामक इदंसूनर्जयन्तायते । देवौपम्यमहो वहन्ति सकला लोकाश्च यद्वासिन स्तत्कि देवपुरेण विक्रमपुरं न स्पर्द्धते साम्प्रतम् ? ॥११॥ अथ देवो रवेर्मुखमालोक्य, ननु भो दिनपते ! गुरुणा मदुपमोऽयमभिहितो भूपः, प्रतिदिनं गगनं गाहमानेन भवताऽऽलोकितोऽपि किं न ज्ञापितः ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114