Book Title: Anusandhan 2004 03 SrNo 27
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 75
________________ 68 १. २२ अनु. (२५) पृ.क्र. २१ २१ २१ २१ २१ २१ २२ हवे पाठभेदादि नोंधीए : ग्रन्थारम्भे ४ मङ्गलश्लोको छे, ते पछी एक आखो गद्यखण्ड आ प्रमाणे न मां मळे छे, जे अनु. मां उमेरवो जोईए २. अनु. मां 'श्रीमुनीश्वरसूरीन्द्रैः' ए पांचमो क्रमाङ्क धरावतो श्लोक छे, ते न. प्रमाणे, 'प्रमाणसार' नो अन्तिम श्लोक छे. अने ए ज उचित लागे छे. (पृ. २१, पं. ५ ) ३. हवेना पाठशोधन वगेरेनी तालिका आ प्रमाणे : २२ २२ "ननु सम्बन्धाभिधेयप्रयोजनवत् प्रकरणकरणं स्यात् । इह ज्वरप्रसरादिशेषशिरोरत्त्रोपदेशवदशक्यानुष्ठानाभिधेयं 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं' इति सम्बन्धवन्ध्यं च जनन्याः पाणिपीडनोपदेशवदनभिमतप्रयोजनं स्यात् । तत्र प्रेक्षाचक्षुषः क्षोदिष्टामपि प्रवृत्तिं न प्रारभन्ते । तदिह प्रमाणसारावबोधे निखिलं सिद्धम् । तदिद० । (अनु. पृ. २१ पं. ३) पंक्ति क्र. ७ ननु प्रमाणिकानां आदितोऽत्र न, तद्विप्रमिणोतीति आत्मा वा प्रमाणम् । न, प्रमेयं वा प्रमाणम् । न, कर्मविलक्षणत्वाद् १० १० ११ १६ ४ २३ २५ २५ पाठ Jain Education International तर्जन्या० ( ऽसत्तावादिन् ?) कथा० नाम | अद्वैतं - न. पाठ अनुसंधान - २७ तेषां प्रामाणिकानां आदितः । अत्र प्रमिणोतीति आत्मा वा, प्रमाणं न, प्रमेयं वा, प्रमाणं न, कर्मविलक्षणं तद् कृततर्जन्या० अयोग्यमिदं संशोधनम् । [च] कथा० नाम अद्वैतं, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114