________________
68
१.
२२
अनु.
(२५)
पृ.क्र.
२१
२१
२१
२१
२१
२१
२२
हवे पाठभेदादि नोंधीए :
ग्रन्थारम्भे ४ मङ्गलश्लोको छे, ते पछी एक आखो गद्यखण्ड आ प्रमाणे न मां मळे छे, जे अनु. मां उमेरवो जोईए
२. अनु. मां 'श्रीमुनीश्वरसूरीन्द्रैः' ए पांचमो क्रमाङ्क धरावतो श्लोक छे, ते न. प्रमाणे, 'प्रमाणसार' नो अन्तिम श्लोक छे. अने ए ज उचित लागे छे. (पृ. २१, पं. ५ )
३. हवेना पाठशोधन वगेरेनी तालिका आ प्रमाणे :
२२
२२
"ननु सम्बन्धाभिधेयप्रयोजनवत् प्रकरणकरणं स्यात् । इह ज्वरप्रसरादिशेषशिरोरत्त्रोपदेशवदशक्यानुष्ठानाभिधेयं 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं' इति सम्बन्धवन्ध्यं च जनन्याः पाणिपीडनोपदेशवदनभिमतप्रयोजनं स्यात् । तत्र प्रेक्षाचक्षुषः क्षोदिष्टामपि प्रवृत्तिं न प्रारभन्ते । तदिह प्रमाणसारावबोधे निखिलं सिद्धम् । तदिद० । (अनु. पृ. २१ पं. ३)
पंक्ति क्र.
७ ननु प्रमाणिकानां आदितोऽत्र
न, तद्विप्रमिणोतीति
आत्मा वा प्रमाणम् । न,
प्रमेयं वा प्रमाणम् । न,
कर्मविलक्षणत्वाद्
१०
१०
११
१६
४
२३
२५
२५
पाठ
Jain Education International
तर्जन्या०
( ऽसत्तावादिन् ?)
कथा०
नाम | अद्वैतं
-
न. पाठ
अनुसंधान - २७
तेषां प्रामाणिकानां
आदितः । अत्र प्रमिणोतीति
आत्मा वा, प्रमाणं न, प्रमेयं वा, प्रमाणं न,
कर्मविलक्षणं तद्
कृततर्जन्या०
अयोग्यमिदं संशोधनम् ।
[च] कथा०
नाम अद्वैतं,
For Private & Personal Use Only
www.jainelibrary.org