Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ ॥ सारस्वतोल्लास-काव्यम् ॥ श्रीभारत्यै नमः ॥ ॥१॥ ॥२॥ ॥३॥ ॥३॥ कश्चिज्जनो लज्जितहज्जडिम्ना शुश्रूषितश्रीगुरुपारिजातः । सारस्वतं सारमवाप्य मन्त्रं नक्तंदिवाऽजायत जञ्जपूकः पद्मासनं पूरयति स्म जापं कुर्वन्नपापं यदसौ सशौचः । मेनेऽखिलैरस्खलितप्रसर्पज्जाड्यारिबन्धाय स नागपाशः गोक्षीरधाराधवलं वसानः स(सु)कोमलं वस्त्रयुगं बभासे । जापादुपागत्वरशारदायाः पुरस्सराङ्गप्रभयेव लिप्तः तस्याऽतिलोलावपि लोचनाली नालीकतुल्यं कविमातृवक्त्रम् । उद्दामसौन्दर्यमरन्दलोभाज्जाने जहीतः स्म न जातु जापे भाति स्म तस्य स्फटिकाक्षमाला माला नु कल्पद्रुमकुमलानाम् । त्रपामि साक्षाद्यदि जातु देवीं तत्पूजयामीति करे गृहीता तेनाऽङ्गली पत्रलपाणिरक्ताऽशोकेऽक्षसूत्रस्य मिषेण बद्धा । श्रीशारदातुष्टिवशागमिष्यद्विद्याङ्गनान्दोलनकेलिदोला ॥४॥ ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 118