Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ अनुसंधान - १५ • 5 वाग्वादिनी सन्निधिवत्तितत्तद्विद्याव्रजादेकतरां दिधीर्षुः । मन्येऽक्षमालाकमनीयपाणिः पाशं गताशङ्कमुपाददे सः गम्भीरनाभीनिभकूपकूले तस्य व्यलोकि स्रवदुत्रवारिः । अङ्गुष्टपुष्टाङ्गवृषादवाप्तभ्रान्तिर्घटीयन्त्र इवाऽक्षसूत्रम् मेरु त्रिरत्नोज्ज्वलमेखलं नाऽ स्खलज्जपन्नप्युदलङ्कृताऽसौ । विद्याधरेशा अपि यं न शक्ताः स्युर्लंघितुं किं तमनाप्तविद्य: हृत्पद्यतोऽतिप्रणिधानमुद्रा बन्धेन निर्यातुमपारयन्त्या । तस्य प्रसज्जपहुङ्कृतीनां दम्भादवि श्रुतदेव्यलिन्या प्राप्तोऽथ सारस्वतमन्त्रजापारम्भाद्दिनः पञ्चदशोऽपशोकः । प्रामुमुदन् तत्र मनांसि नृणां दीपालिकावर्षतटाकपालिः सम्पूर्णचूर्णद्रवसान्द्ररेखा प्रसाधिता यत्र विभान्ति सौधाः । गोक्षीरधारोज्ज्वललो [ल] लक्ष्मीलीलाकटाक्षावलिशालिनः किम् आशङ्क्यते यत्र विलोक्य लोकैलिप्ताऽऽलयप्राङ्गणचूर्णरेखाः । अर्केण कोपात्करकर्त्तरीभिः Jain Education International - 11611 ॥८॥ ॥९॥ ॥१०॥ ॥११॥ ॥१२॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 118