Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ अनुसंधान - १५45 वर्णेन सूतकमले च यदस्य कीर्तिस्तेजः कदम्बकमलोचत वैर्यसह्यम् ॥ स्रुत्याक्षतान्धिकमलाविभवांश्च येन निःशेषमीश निजतङ्कमलोपि तेन ॥५५ ॥ समारूढो वैनीतकमलहयद्यामगृहणे वनं बिभ्रत्सारं भ्रमरकमलंस्ताक्षरपदे । पदार्थं विश्वायां कमलहयति श्रीजिनवरो वशाराज्यस्वर्णादिकमलहयत्तार्णगणवत् ॥८७॥ मौक्तिकमलरौफलमिह निःशेषं मोहसौप्तिकमलोठत् । माक्षिकमलोर्डयनिजभक्ते वसुरांशुकमरौडत्( लौडत् ? ) ॥८८॥ अङ्कमलो भीन्नहि यः पश्यंस्त्ववकोमलविष्ट । काकमलैयिष्ट गोलाद्यथातथास्मादकमलाफीत् ॥ ८९ ॥ नाणकमलते लातुं यतिनां तमसा न च स्वकमलेपीत् । शौकमलयते त्वत्संनिधेस्तथौ कमलंफति च ॥९०॥ त्वां हितकमलङ्कृतयः सदिष्टसाधकमलङ्घयतेऽन्यैः सः । येन त्वकमलले सोऽपि भवोदकमलैङ्घिष्ट ॥ ९१ ॥ ऊष्मकमलङ्घदाप्त्वा पल्वलमार्द्रकमलैङ्गिकर्मीस्यात् । मण्डकमलेलङ्घ यथा त्वन्नाम्ना शान्तिकमलाघि ॥९२॥ १८ २४ १. पारद, आतङ्क, ३. वाहनं शबकादि ४. अरहयत्, ५. व्रतग्रहणे, ६. अरंस्त रमिं क्रीडायां मुक्तिपथे, ७. कं पदार्थं न रहयति न जानाति अपितु सर्वान् वेत्ति - रहुण् गतौ गत्यर्था ज्ञानार्था इति, ८. अरहयत् त्यक्तवान् रहण त्यागे तृणसमूहवत् ९. मौक्तिकं फलं ररौ दत्तवान् अकार: [पादपूर्ती ], १०. सौप्तिके रात्रिधाटी, ११. ल (लु)ठ उपघाते, १२. रोड अनादरे- निजभक्तेन माक्षिकंमधु अरोडयन् त्याजितवान्, १३. रोड अनादरे- सुरांशुकं देवदूष्यवस्त्रं अरौडत् न आदृतवान् इत्यर्थः, १४. अङ्कं नाटकं पश्यन्न अलोभीत्-न गृद्धो बभूव, १५. यथा गोलात् काकं-काकसमूहं अडयिष्ट उड्डीनम् १६. तथाऽस्मात्पुरुषात् अकं दुःखं अराफीत् गतं - रफगतौ, १७. यतिनां नाणकं लातुं अलते निवारयति अली भूष[ण-पर्याप्ति - वारणेषु ], १८. तमसा अपि न स्वकं आत्मीयं आत्मानं न अलेपीत्- न लिप्तं चकार, १९. शौकं शुकानां समूहः त्वत्समीपान्न डयते नोड्डीय याति त्वद्वचनमिच्छव इत्यर्थः, २०. उक्ष्णां वृषभाणां समूह औक्षकं त्वत्समीपात्र रम्फति, २१. यस्त्वामलङ्घत उल्लङ्घितवान्, २२. सोऽन्यैर्नलङ्घ्यते, २३. येन त्वं ललकार आमन्त्रणे, २४.स भवोदकमलङ्घिष्ट, २५. ऊष्मकं उष्णकालं आप्त्वा प्राप्य यथा पल्वलं अलङ्घत्, २६. शुष्कं लघु शोषणे, २७ - २८. मण्डकं आमलकं ललङ्घ शुष्कं तथा त्वनाम्नाऽशान्तिकममङ्गलं अलाघि शुष्कम् । Jain Education International • आदितः ॥ ८६ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118