Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ अनुसंधान-१५ • 50 अक्खोह विक्कमलवंगसुगंधसासं दुव्वाइवग्गवयणक्कमलद्धलक्खं ॥१२२।। आयंकमलणयं सुहभावाणुक्कमलसंतसोहग्गो । सुरकयंमहनिमलव-पावपडिक्कमलयविमुक्को ॥१२३।। असुहाइकमलम्मो विहिअउवक्कमललामसारिच्छो । भुवर्णमि पुज्जकमल सयकमलयस्सेणिनमणिज्जो ॥१२४॥ पूर्वं श्रीकमलासतीसमभवत्त्वद्धर्ममाहात्म्यतो माञ्जिष्टद्युतितः सदाप्यकमलायन्त प्रभो ! ते नखाः त्वत्सेवानिरतो नयादऽ कमलाकाम्यज्जनो यश्चिरम् । स श्रीमान् जगतीशनावकमलावल्लीलयालिङ्गिता:(त:?) ॥१२५॥ कमलकाम्ययतीव तपस्तथा भवदरस्त्वदुपासनकाम्ययेत् । अकमलायिभवद्वदनेन नो अकमलासिषुराश तवाङ्गनाः ॥१२६।। त्वद्वक्त्रं कमलाञ्चकार कमलन्ती लोचने नाथ ! ते संवीक्ष्यातितमामभूवकमलं व्यापद्विलासोज्झितः । त्वद्वाक्येऽनिशमोमकार्षकमलं कायश्रियां निर्मिती धन्यस्तावदहं बभूव कमलां मुञ्चन् हि मध्यामिति ॥१२७॥ त्वत्कीर्तिकान्ताकमलं जगाहे परप्रेतापं कमलोत्तराभम् । विशिष्य जिग्ये कमलाद्येमन्दंच्छन्दः समूहै: कमलार्चनीय ॥१२८।। १.अक्षोभ, २.पराक्रम, ३.देवसुम, ४.दुर्वादिवर्गवचनाक्रम, ५.लब्धलक्षं, ६.आतंकमर्दनकं, ७.अनुक्रमः परिपाटी, ८.निःक्रमलवः चारित्रकालः, ९.कर्मविनाशः, १०.रजः पापं, ११.अतिक्रमः, १२.रम्यः, १३.बल, १४.क्रम, १५.सरजपदकमलं, १६.क्रमलता-उत्तमनराः, १७.नाम्ना, १८.कमलमिवाचेरुः, १९.कमलां लक्ष्मीमैच्छत-अकमलाकाम्यत्, २०.कमलावन्तमाढ्यं नरमाचष्टे स्म अकमलावत्- एवंविधे सलीलया लक्ष्मीवन्तमपि न जल्पयतीत्यर्थः २१.यथा तपा उष्णकाल: कमलकाम्ययतीव-जलस्य इच्छां कारयतीत्यर्थः, २२-२३.तथा तेन प्रकारेण भवदरः संसारभीतिः त्वदुपासनकाम्ययेत्, त्वत्सेवा[या] मिच्छां कारयति-संसारभीता-जीवास्त्वत्सेवाभिलाषुका भवन्तीत्यर्थः, २४.कमलमिवाचर्यते स्म, २५.लक्ष्मीरिवाचरितवत्यः, २६.कमलमिवाचचार, २७.कमल-मिवाचरन्ति, २८.अलं लकाररहितं विलास इत्यत्र लकारापगमे व्यास इति, २९.अहं त्वद्वाक्यं स्वीकृतवानित्यर्थः, ३०.अरं काय अर नामा जिनस्तस्यां को ध्वजो नन्द्यावर्तों तद्वदाचरित यः तस्य सम्बोधनम्, ३१.जात, ३२.वैरिप्रतापं किंभूतं कुसुंभं कमलोभरं-तद्वर्णभ्रष्टवर्णम्, ३३. कमलनामा पिंगलप्रसिद्धच्छन्दः तैर्विशिष्यो वर्णनीयः, ३४. महिला । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118