Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-१५ • 51 एवं य: कमलाभिधानसुमनःस्तोमैः श्रिया निर्मलैनिर्माय प्रवरार्थसौरभभरैः स्तोत्रस्रजं सद्गुणाम् । भक्त्या श्रीवृषभाख्यविष्टपविभोरारोपयत्यादरात् तस्यासौ वरमालिकां शिवरमाकण्ठे निदेधीयते ॥१२९॥ भक्त्या श्रीयुतशान्तिविष्टपविभोरारोपयत्यादरात् । एवं पार्श्व-नेमि-वीराणामपि नामानि क्षेप्यानि
सद्योगैः कमलादिमैः कृतजनिर्दिष्टे विशे(शि)ष्टे स्फुरलक्ष्मीसागरउल्लसत्सुमतिसाधुप्राप्यसद्दर्शनः । तेजोराजिविराजिहेमविमलप्राज्यप्रतापोदयः सश्रीआदिजिनः सहर्षकुलजः कुर्यादहार्याः श्रियः ॥१३१(३०)। सश्रीशान्तिजिन-इत्यादि स्वयं ज्ञेयम् ।
पं हर्षकुलगणि कृता कमलपञ्चशतिका ॥ श्रीसोमविमलसूरिणा
स्वकृते शोधिता ॥श्रीरस्तु॥
१.कमलं पद्मं तस्योपलक्षणत्वात् शेषपुष्पग्रहणम् ॥ २. कमलयोगो जन्मपत्रिकायां सतां जायते, स ज्योतिर्विदां प्रसिद्धः । ३.स्यात्काल: समयो दिष्टः काल इत्यर्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118