SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ • 51 एवं य: कमलाभिधानसुमनःस्तोमैः श्रिया निर्मलैनिर्माय प्रवरार्थसौरभभरैः स्तोत्रस्रजं सद्गुणाम् । भक्त्या श्रीवृषभाख्यविष्टपविभोरारोपयत्यादरात् तस्यासौ वरमालिकां शिवरमाकण्ठे निदेधीयते ॥१२९॥ भक्त्या श्रीयुतशान्तिविष्टपविभोरारोपयत्यादरात् । एवं पार्श्व-नेमि-वीराणामपि नामानि क्षेप्यानि सद्योगैः कमलादिमैः कृतजनिर्दिष्टे विशे(शि)ष्टे स्फुरलक्ष्मीसागरउल्लसत्सुमतिसाधुप्राप्यसद्दर्शनः । तेजोराजिविराजिहेमविमलप्राज्यप्रतापोदयः सश्रीआदिजिनः सहर्षकुलजः कुर्यादहार्याः श्रियः ॥१३१(३०)। सश्रीशान्तिजिन-इत्यादि स्वयं ज्ञेयम् । पं हर्षकुलगणि कृता कमलपञ्चशतिका ॥ श्रीसोमविमलसूरिणा स्वकृते शोधिता ॥श्रीरस्तु॥ १.कमलं पद्मं तस्योपलक्षणत्वात् शेषपुष्पग्रहणम् ॥ २. कमलयोगो जन्मपत्रिकायां सतां जायते, स ज्योतिर्विदां प्रसिद्धः । ३.स्यात्काल: समयो दिष्टः काल इत्यर्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy