Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान - १५ • 95
सुपार्श्व | चन्द्रप्रभ । सुविधि । सी (शी) तल । श्रेयांस । वासुपूज्य । विमल । अनन्त । धर्म्म । शान्ति । कुन्थुः (न्धु) । अरु । मल्लि । मुनिसुव्रत । नमि । अरिष्टनेमि । पार्श्व वर्द्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारे रक्षन्तु वो नित्यम् ।
श्री ही धृति कीर्ति बुद्धि लक्ष्मी मेधा विद्यासाधनि प्रवेस (श) निवेशेषु सुगृहीतनामानो जयन्ति ते जिनेन्द्राः ।
आचार्योपाध्यायप्रभृतिचातुर्वर्ण श्री श्रमणसङ्घस्य शान्तिर्भवतु ।
ग्रहाश्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुकस (श) नैश्चरराहुकेतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवादित्यस्कन्दविनायकाः । ये चान्ये ग्रामनगरदेवतादयस्ते सर्वे प्रीयन्ताम् । अक्षीणकोस (श) कोष्ठागारा नरपतयश्च । पुत्रभ्रातृमित्रकलत्रसुहृत्स्वजनसम्बन्धिबन्धुवर्गसहिता नित्यं चामोदप्रमोदकारिणः । अस्मिंश्च भूमण्डलायननिवासि साधुसाध्वी श्रावक श्राविकाणां रोगोपसर्ग व्याधिदुःखदौर्मनस्योपस (श) मनाय शान्तिर्भवतु । वृद्धिर्भवतु ।
तुष्टिपुष्टिरिद्धिवृद्धिमाङ्गल्योत्सवाः सदा अभिहतानि पापानि: (नि) शाम्यन्तु
दुरितानि । शत्रवः पराङ्मुखा भवन्तु स्वाहा ।
श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश: (श) मुकुटाभ्यच्चितां ||१|| शान्ति (:) शान्तिकर ( : ) श्रीमान् शान्तिर्दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिगृ (र्ग) हे गृहे ||२|| उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वपनदुर्निमित्तादि ।
सम्पादितहितसम्पन्नामग्रहणं [ज]यति शान्तेः ॥३॥ श्रीसङ्घपौरजनपद- राज्याधिपराज्यसन्निवेसा (शा) नाम् । गोष्ठीपुरमुख्यानां व्याहरणैर्व्याहरेच्छान्तिम् ||४||
श्रीसङ्घस्तस्य शान्तिर्भवतु । श्रीराज्याधिपानां शान्तिर्भवतु | जनपदानां
शान्तिर्भवतु ।
शिवमस्त्वा (स्तु) सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषा (:) प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ ग्रन्थाग्रं २५ ॥ छ ॥ इति शान्तिमंत्रं ( ? ) समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118