SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 95 सुपार्श्व | चन्द्रप्रभ । सुविधि । सी (शी) तल । श्रेयांस । वासुपूज्य । विमल । अनन्त । धर्म्म । शान्ति । कुन्थुः (न्धु) । अरु । मल्लि । मुनिसुव्रत । नमि । अरिष्टनेमि । पार्श्व वर्द्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारे रक्षन्तु वो नित्यम् । श्री ही धृति कीर्ति बुद्धि लक्ष्मी मेधा विद्यासाधनि प्रवेस (श) निवेशेषु सुगृहीतनामानो जयन्ति ते जिनेन्द्राः । आचार्योपाध्यायप्रभृतिचातुर्वर्ण श्री श्रमणसङ्घस्य शान्तिर्भवतु । ग्रहाश्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुकस (श) नैश्चरराहुकेतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवादित्यस्कन्दविनायकाः । ये चान्ये ग्रामनगरदेवतादयस्ते सर्वे प्रीयन्ताम् । अक्षीणकोस (श) कोष्ठागारा नरपतयश्च । पुत्रभ्रातृमित्रकलत्रसुहृत्स्वजनसम्बन्धिबन्धुवर्गसहिता नित्यं चामोदप्रमोदकारिणः । अस्मिंश्च भूमण्डलायननिवासि साधुसाध्वी श्रावक श्राविकाणां रोगोपसर्ग व्याधिदुःखदौर्मनस्योपस (श) मनाय शान्तिर्भवतु । वृद्धिर्भवतु । तुष्टिपुष्टिरिद्धिवृद्धिमाङ्गल्योत्सवाः सदा अभिहतानि पापानि: (नि) शाम्यन्तु दुरितानि । शत्रवः पराङ्मुखा भवन्तु स्वाहा । श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश: (श) मुकुटाभ्यच्चितां ||१|| शान्ति (:) शान्तिकर ( : ) श्रीमान् शान्तिर्दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिगृ (र्ग) हे गृहे ||२|| उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वपनदुर्निमित्तादि । सम्पादितहितसम्पन्नामग्रहणं [ज]यति शान्तेः ॥३॥ श्रीसङ्घपौरजनपद- राज्याधिपराज्यसन्निवेसा (शा) नाम् । गोष्ठीपुरमुख्यानां व्याहरणैर्व्याहरेच्छान्तिम् ||४|| श्रीसङ्घस्तस्य शान्तिर्भवतु । श्रीराज्याधिपानां शान्तिर्भवतु | जनपदानां शान्तिर्भवतु । शिवमस्त्वा (स्तु) सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषा (:) प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ ग्रन्थाग्रं २५ ॥ छ ॥ इति शान्तिमंत्रं ( ? ) समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy