Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-१५ • 46 यदलिपिकमलालण्नादतः सादमुक्तः कलमकमललाडत्ते नय: पावनत्वात् । अपि भृतकमलालट् संसृतेः क्षोणिपं च अनुपधिकमलालस्वंतयेनापदस्ताः ॥९३।।. दाम्भिकमलरीत्यगति सूचकमलरांचकार 'तान्तिपदम् । दांडाजनिकमलति च विभवं शीत कमलारयति ॥९४॥ अलकर्मकमलचयसि रुचा जित कमलाबूयसे भवाम्बुनिधौ । फुल्लकमलरचदपि तो अंगारकमलवयज्जिनो भृतकम् ॥१५॥ क्षिप्ताङ्गारिकमलवचश्रितं वचस्तेऽलिपकमलेष्टि । आसेचनकमलोगं त्वामीडेऽनणुकमलघिष्ठम् ॥९६।। क्लृप्ताकल्पकमलसस्तुल्याङ्गारिकमलेट् करद्वितयम् । कृत्वा वचःप्रमोदं कमलभ्यङ्कमलभत नासौ ॥९७॥ पादाम्बुजैरपि तुरुष्कमलञ्चकार जेतुं मुखेन च शशाङ्कमलम्बभूव । लीलाविनायकमलक्ष्मणमाततान ध्यानेन कण्ट कमलक्ष्यघसिर्जघान ॥९८॥ त्वं निः शलाकमलयं श्रयसीश लब्ध्वा निःसङ्ख्यहाटकमलामिनः प्रकुर्वन् । तत्त्वप्रकाशकमलब्ध सदोपयोगमापन्निवारकमलोहित लोहितांशः ॥९९।। नाथस्त्रिलोकमललञ्जदनञ्जनश्री: सत्याभिवादकमललन्ध्रयशःप्रसारम् ।
३८
४०
१.लडि जिह्वोन्मन्थने यङ्लुकि अलालड्, २.विषाद, ३.शालिभेद, ४.अललाडत् मन्थं अकारयत्, ५.कर्मकरं, ६.अलालट् - रक्ष् पालने ह्यस्तन्या दिवि रूपं, ७.निर्दम्भं यथा, ८.मथिताः, ९.अररीति, १०.खलं, ११.अरराञ्चकार, १२.मायाविनं, १३.इक्षुकाण्डं, १४.प्रमत्तं, १५.अरारयति, १६.लित्पद्मकेसरं, १७.रचयसि, १८.आश्चर्य, १९.मङ्गलं, २०.सेवकं, २१.उद्यमवता, २२.भृङ्गं, २३.भ्रमरशब्दमलविष्ट, २४.अरोगं, २५.अनिन्द्यं, २६.महान्तं, २७.अहर्ष, २८.तुल्याअङ्गारिकाः किंशुककोरका यस्य तत्तुल्याङ्गारिकं करद्वयं रक्तत्वात् मुकुलभूतत्वात्-एवंविधं करद्वयं कृत्वा यस्तव वचः अलेट् आस्वादितवान् श्रुतवानित्यर्थः, यः किविशिष्टः अलस: लसः श्लेषः - अनाश्लेष इत्यर्थः, २९. स कं अलभ्यं प्रमोदनं अलभत-अनन्तप्रमोदं लब्धवानित्यर्थः, ३०.देशं, ३१.अदरिद्रं, ३२.वैरिकं, ३३.अलक्ष्या अदृश्या घसिराहारो यस्य, ३४.अ इति संबोधने - त्वं निःशलाकं निर्व्यञ्जनं लब्ध्वा लयं ध्यानं श्रयसि, ३५.न विद्यते रैः धनं यस्य स अराः तं अरायं, ३६.अलोहितं अरक्तं, ३७.लोहितं रुधिरं यस्य, ३८.अललञ्जत्-लज-लजुण प्रकाशने, ३९.स्तावकं नरं, ४०. निवड ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118