Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ अनुसंधान - १५ • 13 नाऽमी नखा यत्पदयोः सुवृत्ताः किं तर्हि सा मन्त्रठकारमाला । तां लोहितां चिन्तयतां सतां यद्वश्याः कवित्वादिकलामहेला: यत्पन्नखाः प्रेमियूखलेखाशिखामुखा मूर्खमतल्लिकानाम् । कुर्वन्ति दीपा इव हृन्निकेतालोकं तमस्काण्डविखण्डनेन भवार्णवान्तः सततभ्रमो यत् पादाङ्गलीविद्रुमकन्दलानाम् । लाभेन भो यस्य भवत्यवन्ध्यः सुधीवराणां धुरि वर्णनीयः Jain Education International हीनोपमानात कविदीयमानात् । यस्याः प्रकोपं किमधारयन्तौ पादौ पादौ स्पदशोणवर्णौ पादौ यदीयौ जलदुर्गवृत्तेरुज्जाग्रतः षट्पदरक्षकस्य । पाथोरुहोऽप्याहरतः श्रियं चेत्तव्याति (तयाऽपि) यातव्यमवश्यमेव ॥६४॥ द्योभूरुहामीहितमात्रदानां वाचालतामञ्चति नूपुरं चेदचेतनं यच्चरणे निविष्टम् । तद्युग्मधारी हृदि तर्हि विज्ञ: स्याद्वक्त्रनिर्यद्वरनव्यकाव्यः ॥६१॥ वर्णोऽस्ति शोणस्तरबादिवाच्यस्तेनाऽस्य विश्राम्यति तारतम्यम् । यस्याः पदाब्जद्वय एव यत्त ॥६२॥ ॥६३॥ ॥६५॥ ॥६६॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118