Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ अनुसंधान - १५• 24 परस्परेण प्रणयप्रवीणा: सन्तः प्रणामप्रवणोत्तमाङ्गाः । किं भालभूसम्भृतभाग्यभारा भुग्नीभवत्कन्धरतामधार्षुः सर्वादरः सुन्दरकूरसङ्गः संवत्सरस्याऽऽदिमवासरश्च । धान्येषु धनेष्वपि (धनेषु धान्येष्वपि ? ) राजमाषैरेवाऽऽप्यते स्म त्रिकयोग एषः ॥१३६॥ ॥ १३५ ॥ रक्तः प्रतापाद्धृतकूरकीर्त्तिः स्थालासनः श (स) स्यकुलस्य राजा । भुक्तिक्षणेऽन्दोलितपाणिपद्मो द्यच्चामरोऽराजत राजमाष: ढक्कादिगाढध्वनितैरकर्ण व्यापारिणः केन कृता वदान्याः । नो चेदनाकर्णितचाटुवाचरिछन्दन्ति दौस्थ्यं कथमर्थिपुंसाम् ॥१३८॥ चेत्तानि चित्तान्निरयुस्तदा किं जातं यदेकं हि हृदालयस्थम् । दातेदमेवाऽस्य समग्रमुर्वी Jain Education International ध्यातुः पुनस्तत्र दिनेऽस्य निद्रामुद्राविमुक्ताक्षिसरोरुहत्वम् । आसेदुषः स्वान्तसरस्वतिस्थे स्वप्नाम्बुजे बीजमतिष्ठदेकम् जानेऽस्य बीजान्यपराणि जापे दत्तापमाना वनितेव निद्रा । कोपादुपादाय चला पलायाञ्चक्रे नरं कस्य मणिः स्थिरो वा ॥ १४०॥ ॥१३७॥ ॥१३९॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118