Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान - १५ • 35
गिरीश: श्रीसार्व्वप्रकटकमलाङ्गोद्भवहतौ गभीरः श्रीपार्थः कमलनिधिवत्सद्गुणमणिः । जनान्तर्बाहीकाभयकमलकारः कलिमलं ममच्छिन्द्यादीश! कमलरिपुवद्विश्वविपिने ॥ १८ ॥ ददानः सद्बोधं कमलजनतानामपि विभो ! - ऽ द्वितीयत्वे पूर्णः कमलश इव प्रीतिकरणः । परिस्फूर्जत्कीर्त्ति स्फुरति कमलाभृद्युतिसिता क्रियाणां पुण्यानां तवककमलापं प्रवदतः ||१९|| प्रतीक्ष्यः स्वर्गाधीश्वर कमलनाथादिमसुरैमहातेजस्त्वेन त्वमसि कमलः कर्मदहनः । सतां विघ्नव्यापव्यपगमविधौ “भूषकमलस्तव श्लोकः पूर्णं कमलभवमप्याशु जितवान् ॥२०॥ तमोदैत्यध्वंसे "कमलशयवद् भाति भुवने नमत्पुंसामीशो भविकमल (ला)लीनिर्मितिचणः । परिक्षिप्तन्यक्षाऽहितैकमैलल: पावनगतिर्जगत्प्रौढावासांगणकमललीभूतसुयशाः ॥ २१ ॥
१२
चिरंजीयात्सार्व: "कमलरुहपाणिक्रमयुगः स्वयंभावात्सेवाऽणुर्कमललेंगीर्वाणनिकरः । सदा सम्यग्निर्नाशितनिजयश: स्तावकैमलः चलन्मायुर्दुष्टज्वरकमललाद्यामयहर ( : ) ||२२|| यदाऽहं त्वत्सेवां चकमलभिकर्मीकृतसुखस्तदास्यां सत्पुण्यात्कमलऽसि वधत्याजनकृते । चरित्रस्वीकारे कमलऽयमलोसीन्द्रियदमे
१. स्मर, २. समुद्रः, ३. भैषजकारो वैद्यः, ४. मृगारिः सिंहः, ५. कमरो मूर्ख :, ६. कलश, ७.कलाभृच्चन्द्रः, ८.कलापम्, ९. जलपतिर्वरुणः, १०. . मधूरधारी कार्त्तिकेयः, ११. गणेशः, १२.जलभवश्चन्द्रः, १३.जलशायी कृष्णः १४. भविकक्षेममंडली श्रेणी, १५. रिपु, १६. मंडल: श्वा, १७. मंडलं परिधिः, १८. जलरुहं पद्मं १९. निपुण:, २०. मंडलं द्वादशराजकं २१. मंड: शोकः, २२. मंडलं कुष्टं, २३. अभिलषितवान्- आत्मनेपदमनित्यमिति, २४. कमठं आचष्टे, २५.कमठः कच्छपः स इवाचरतीति कमट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118