Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ अनुसंधान-१५ • 22 भ्रष्टांशुकः श्राग् विललाग भूयो रागाविलः शीतकरोऽम्बरान्ते ॥१२१॥ जहार हारावलिहेतवेऽहः - श्रीस्तारमुक्तौघमभूत्तदा किम् ? । भूयस्तरां स्तात्पुनराप्स्यतीयंश्यामा समुद्रप्रियपुत्रपत्नी ॥१२२॥ पाथोधरध्वानमपार्थयन्तो ये स्म प्रथन्ते दधिमन्थनादाः । मन्येऽपविघ्नाग्र(ग्रि)मवत्सराप्तिप्रौढोत्सवे ते पटहप्रणादाः ॥२३॥ उद्योगिनां जागरणाय साधा रण्येन दीर्घाः कृकवाकुघोषाः । पुण्यार्थमद्रव्यविभातभेरीभाङ्कारशोभां बिभराम्बभूवुः ॥१२४॥ शोणौ धुनीधन्यवधूमिपाणिप्रेडोलिनौ प्रेमगुणेन बद्धौ । भूयो भवद्योग-वियोगवर्यावासञ्जतां कोकविलासगौलौ (?) ॥१२५।। वर्धापयन्ति स्म सुपर्ववध्वः श्रीवीरनिर्वाणदपर्वरात्रिम् । पेतुः समन्तादिति शाड्वलेषु प्रालेयलेशव्यपदेशमुक्ताः ॥१२६॥ दुग्धाज्ययोर्धामनि चेदियन्तः स्युर्मोदकाः पर्व तदेति मन्ये । स्मराब्जहस्ताभिनयालिगुञ्जा - गीभिर्न कस्को जहसेऽब्जिनीभिः ॥१२७॥ दीपालिकापोषितपूर्जनाना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118