Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान - १५ • 21
चक्रे च वक्रेतरकर्मकोऽसौ
देवी तदा तस्य दिनोदयाब्जस्पर्द्धाकरस्तोकविकासिवक्त्रे । दत्ते स्म वैडूर्यकमण्डलूद्यनीलाब्जनालीममृतस्य धाराम् ॥११५॥
याऽनर्गले निर्गमितेऽद्य मान्द्ये वागीशया गौरद्गौषधेन
रेजेऽस्य किं पथ्यपरायणायाः
शास्त्रेषु बुद्धेः स्फुरणाय यष्टिः
तस्यां च किञ्चित्कृपणाज्यधारान्यायेन जिह्वोपरि लग्नवत्याम् । सा पञ्चषोच्चारितबीजवर्णा विद्युद्वदान्य (न्या) व्यवधत्त देवी यस्याः प्रसादेन मुखादवापे स्वप्नोऽयमीदृग्घनपुण्यलभ्यः । साऽपि प्रमीलाऽस्य जगाम दूरे धिग् वेधसोऽभीष्टवियोगदत्वम्
तावद्वियत्तालतरौ विशाले पिङ्गाङ्गभाः पश्चिमभागरागः ।
म्लानोडुपुष्पाद्विपुलाभ्रतल्पादुत्थाय यान्त्यां रजनिप्रियायाम् ।
Jain Education International
॥११४॥
॥११६॥
॥११७॥
प्राचीकटद्वासरमर्कटेश:
प्राचीशिखायां शिखिशोणमास्यम् ॥११९॥
पूर्वायुवत्या निदधेऽस्य जापावसानमङ्गल्यकृते स्वमौलौ ।
बालार्करुग्घट्टपटीपटीयःपाटल्यनिर्धादि (टि?) तधातुरागा
॥११८॥
॥१२०॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118