SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 21 चक्रे च वक्रेतरकर्मकोऽसौ देवी तदा तस्य दिनोदयाब्जस्पर्द्धाकरस्तोकविकासिवक्त्रे । दत्ते स्म वैडूर्यकमण्डलूद्यनीलाब्जनालीममृतस्य धाराम् ॥११५॥ याऽनर्गले निर्गमितेऽद्य मान्द्ये वागीशया गौरद्गौषधेन रेजेऽस्य किं पथ्यपरायणायाः शास्त्रेषु बुद्धेः स्फुरणाय यष्टिः तस्यां च किञ्चित्कृपणाज्यधारान्यायेन जिह्वोपरि लग्नवत्याम् । सा पञ्चषोच्चारितबीजवर्णा विद्युद्वदान्य (न्या) व्यवधत्त देवी यस्याः प्रसादेन मुखादवापे स्वप्नोऽयमीदृग्घनपुण्यलभ्यः । साऽपि प्रमीलाऽस्य जगाम दूरे धिग् वेधसोऽभीष्टवियोगदत्वम् तावद्वियत्तालतरौ विशाले पिङ्गाङ्गभाः पश्चिमभागरागः । म्लानोडुपुष्पाद्विपुलाभ्रतल्पादुत्थाय यान्त्यां रजनिप्रियायाम् । Jain Education International ॥११४॥ ॥११६॥ ॥११७॥ प्राचीकटद्वासरमर्कटेश: प्राचीशिखायां शिखिशोणमास्यम् ॥११९॥ पूर्वायुवत्या निदधेऽस्य जापावसानमङ्गल्यकृते स्वमौलौ । बालार्करुग्घट्टपटीपटीयःपाटल्यनिर्धादि (टि?) तधातुरागा ॥११८॥ ॥१२०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy