Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-१५ • 19 पार्थक्यमेकाक्षरतः करस्था चेद्वल्लकी नाऽञ्चति सल्लकीतः ॥१०१।। द्विः सप्तविद्योपनिषन्मणीनां या पुस्तिकायाः कपटेन पेटाम् । न्यस्तस्वदृग्(क्) चित्रकवल्लिमाराल्लाति स्म पादानतदीनहेतोः ॥१०२॥ या पुस्तकं वाचयतां जनो यद्भक्तस्तु यद्वाचयिता कुतोऽस्तु ? । येनाऽस्य यादस्पतिसर्वविद्यास्तद्दः पुनः कोऽप्यपरो न यस्याः ॥१०३॥ कण्ठेसु मुञ्चश्चिबुकाग्रचुम्बिस्थूलस्तनस्पर्शजकोपभीरुः । यस्याः करे कश्चिदमुञ्चदक्षस्रग्माल्यमर्चार्थमुरः पुरःस्थे पाणिस्थवैडूर्यकमण्डलुर्यासौवास्यदास्यप्रणयीन्दुपुर्याः । उच्चाटहेतं कटके तलौजाः किं राहुमानीय वहत्युपान्ते ॥१०५॥ नव्यप्रसूता सुरसौरभेयी या भेक्षुषां दोग्धि मनीषितानि । तेनान्तिकं वत्सकवत् स कश्चिद्यस्या न मुञ्चत्युचितं मरालः ॥१०६।। तां मानसोत्थैरथ रूपभङ्गीचङ्गीकृताङ्गीमिह गीरधीशाम् । व्याकोशकाव्याम्बुरुहैः सुवर्णश्रीवर्णनीयैर्महितुं स लग्नः ॥१०७॥ मुकारकल्पां सकलामराणा
॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118