SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ • 19 पार्थक्यमेकाक्षरतः करस्था चेद्वल्लकी नाऽञ्चति सल्लकीतः ॥१०१।। द्विः सप्तविद्योपनिषन्मणीनां या पुस्तिकायाः कपटेन पेटाम् । न्यस्तस्वदृग्(क्) चित्रकवल्लिमाराल्लाति स्म पादानतदीनहेतोः ॥१०२॥ या पुस्तकं वाचयतां जनो यद्भक्तस्तु यद्वाचयिता कुतोऽस्तु ? । येनाऽस्य यादस्पतिसर्वविद्यास्तद्दः पुनः कोऽप्यपरो न यस्याः ॥१०३॥ कण्ठेसु मुञ्चश्चिबुकाग्रचुम्बिस्थूलस्तनस्पर्शजकोपभीरुः । यस्याः करे कश्चिदमुञ्चदक्षस्रग्माल्यमर्चार्थमुरः पुरःस्थे पाणिस्थवैडूर्यकमण्डलुर्यासौवास्यदास्यप्रणयीन्दुपुर्याः । उच्चाटहेतं कटके तलौजाः किं राहुमानीय वहत्युपान्ते ॥१०५॥ नव्यप्रसूता सुरसौरभेयी या भेक्षुषां दोग्धि मनीषितानि । तेनान्तिकं वत्सकवत् स कश्चिद्यस्या न मुञ्चत्युचितं मरालः ॥१०६।। तां मानसोत्थैरथ रूपभङ्गीचङ्गीकृताङ्गीमिह गीरधीशाम् । व्याकोशकाव्याम्बुरुहैः सुवर्णश्रीवर्णनीयैर्महितुं स लग्नः ॥१०७॥ मुकारकल्पां सकलामराणा ॥१०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy