Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान - १५ • 23
मर्को मनोभिः किमु पारणोत्कैः । तमरोषरक्तो - (?)
आकृष्यऽध्यारोह्यत प्रागचलाग्रभागम् कोवेदभानाउ (मु ? ) दिते विभाना - ( ? ) मीशे तमः स्थास्यति दृश्यमुर्व्याम् ।
छायामयस्तु प्रतिवस्तुपुञ्जस्तस्य स्थितः पश्यत दुर्जयस्य
जातेऽथ तेजोऽरुणिते प्रभाते नातेनिरे के सविशेषवेषम् । दृष्ट्वेव नव्यांशुकमर्कमादौ यातानुयाते कुशलो हि लोक:
ताम्बूलरक्ताधरदन्तजिह्वा: सर्वेऽभवंस्तच्छुभमेव तेषाम् । ये तद्दिने सन्मुखरागयुक्तास्तेऽशेषवर्षेऽपि विषादमुक्ता:
भाग्यश्रियाऽऽलस्यगमायपुंसांभाले समुक्ताफलरक्तचोला । लाजाढ्यकालेयजपुण्ड्रदम्भाहोर्वल्लिरुच्चै रचयाम्बभूवे
॥१२८॥
॥१२९॥
Jain Education International
॥१३०॥
ताम्बूलबाहुल्यविलोहितास्याः शुभ्रांशुकेन्दुद्युतिदत्तदास्याः ।
सन्तो विलेमुः (सुः) किमिलावतीर्णाः
सौदामिनीसुन्दरशारदाब्दाः
॥१३१॥
॥१३२॥
॥१३३॥
नासाग्रलग्ना क्षतपूर्णपुण्ड्रव्याजाद्र्धरक्तोज्ज्वलबिन्दुबाणम् । भ्रूयामलज्यालिकचापदण्डे
जेतुं कलि (लिं) सन्दधिरे कुलीनाः ॥ १३४ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118