SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 23 मर्को मनोभिः किमु पारणोत्कैः । तमरोषरक्तो - (?) आकृष्यऽध्यारोह्यत प्रागचलाग्रभागम् कोवेदभानाउ (मु ? ) दिते विभाना - ( ? ) मीशे तमः स्थास्यति दृश्यमुर्व्याम् । छायामयस्तु प्रतिवस्तुपुञ्जस्तस्य स्थितः पश्यत दुर्जयस्य जातेऽथ तेजोऽरुणिते प्रभाते नातेनिरे के सविशेषवेषम् । दृष्ट्वेव नव्यांशुकमर्कमादौ यातानुयाते कुशलो हि लोक: ताम्बूलरक्ताधरदन्तजिह्वा: सर्वेऽभवंस्तच्छुभमेव तेषाम् । ये तद्दिने सन्मुखरागयुक्तास्तेऽशेषवर्षेऽपि विषादमुक्ता: भाग्यश्रियाऽऽलस्यगमायपुंसांभाले समुक्ताफलरक्तचोला । लाजाढ्यकालेयजपुण्ड्रदम्भाहोर्वल्लिरुच्चै रचयाम्बभूवे ॥१२८॥ ॥१२९॥ Jain Education International ॥१३०॥ ताम्बूलबाहुल्यविलोहितास्याः शुभ्रांशुकेन्दुद्युतिदत्तदास्याः । सन्तो विलेमुः (सुः) किमिलावतीर्णाः सौदामिनीसुन्दरशारदाब्दाः ॥१३१॥ ॥१३२॥ ॥१३३॥ नासाग्रलग्ना क्षतपूर्णपुण्ड्रव्याजाद्र्धरक्तोज्ज्वलबिन्दुबाणम् । भ्रूयामलज्यालिकचापदण्डे जेतुं कलि (लिं) सन्दधिरे कुलीनाः ॥ १३४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy