________________
अनुसंधान - १५ • 23
मर्को मनोभिः किमु पारणोत्कैः । तमरोषरक्तो - (?)
आकृष्यऽध्यारोह्यत प्रागचलाग्रभागम् कोवेदभानाउ (मु ? ) दिते विभाना - ( ? ) मीशे तमः स्थास्यति दृश्यमुर्व्याम् ।
छायामयस्तु प्रतिवस्तुपुञ्जस्तस्य स्थितः पश्यत दुर्जयस्य
जातेऽथ तेजोऽरुणिते प्रभाते नातेनिरे के सविशेषवेषम् । दृष्ट्वेव नव्यांशुकमर्कमादौ यातानुयाते कुशलो हि लोक:
ताम्बूलरक्ताधरदन्तजिह्वा: सर्वेऽभवंस्तच्छुभमेव तेषाम् । ये तद्दिने सन्मुखरागयुक्तास्तेऽशेषवर्षेऽपि विषादमुक्ता:
भाग्यश्रियाऽऽलस्यगमायपुंसांभाले समुक्ताफलरक्तचोला । लाजाढ्यकालेयजपुण्ड्रदम्भाहोर्वल्लिरुच्चै रचयाम्बभूवे
॥१२८॥
॥१२९॥
Jain Education International
॥१३०॥
ताम्बूलबाहुल्यविलोहितास्याः शुभ्रांशुकेन्दुद्युतिदत्तदास्याः ।
सन्तो विलेमुः (सुः) किमिलावतीर्णाः
सौदामिनीसुन्दरशारदाब्दाः
॥१३१॥
॥१३२॥
॥१३३॥
नासाग्रलग्ना क्षतपूर्णपुण्ड्रव्याजाद्र्धरक्तोज्ज्वलबिन्दुबाणम् । भ्रूयामलज्यालिकचापदण्डे
जेतुं कलि (लिं) सन्दधिरे कुलीनाः ॥ १३४ ॥
For Private & Personal Use Only
www.jainelibrary.org