SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५• 24 परस्परेण प्रणयप्रवीणा: सन्तः प्रणामप्रवणोत्तमाङ्गाः । किं भालभूसम्भृतभाग्यभारा भुग्नीभवत्कन्धरतामधार्षुः सर्वादरः सुन्दरकूरसङ्गः संवत्सरस्याऽऽदिमवासरश्च । धान्येषु धनेष्वपि (धनेषु धान्येष्वपि ? ) राजमाषैरेवाऽऽप्यते स्म त्रिकयोग एषः ॥१३६॥ ॥ १३५ ॥ रक्तः प्रतापाद्धृतकूरकीर्त्तिः स्थालासनः श (स) स्यकुलस्य राजा । भुक्तिक्षणेऽन्दोलितपाणिपद्मो द्यच्चामरोऽराजत राजमाष: ढक्कादिगाढध्वनितैरकर्ण व्यापारिणः केन कृता वदान्याः । नो चेदनाकर्णितचाटुवाचरिछन्दन्ति दौस्थ्यं कथमर्थिपुंसाम् ॥१३८॥ चेत्तानि चित्तान्निरयुस्तदा किं जातं यदेकं हि हृदालयस्थम् । दातेदमेवाऽस्य समग्रमुर्वी Jain Education International ध्यातुः पुनस्तत्र दिनेऽस्य निद्रामुद्राविमुक्ताक्षिसरोरुहत्वम् । आसेदुषः स्वान्तसरस्वतिस्थे स्वप्नाम्बुजे बीजमतिष्ठदेकम् जानेऽस्य बीजान्यपराणि जापे दत्तापमाना वनितेव निद्रा । कोपादुपादाय चला पलायाञ्चक्रे नरं कस्य मणिः स्थिरो वा ॥ १४०॥ ॥१३७॥ ॥१३९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy