SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 25 दत्तप्रकाशो रविरग्रहोऽपि यच्चोत्तमानां चितपञ्चवर्णं विघ्नावलिव्यालविलोपितूर्णम् । कलाशिखाशालिशिरः शिखण्डिश्रीखण्डनं खेलति हृद्धनेषु पापापनोदे पटुवाद्यमानः सद्यो यदेवोच्चरतीति हेतोः । श्रीवासुदेवः सुतनिर्विशेषं चुम्बत्यबङ्गिप्रबलास्थिकम्बुम् नाऽलीकसूनोर्लपनः प्रतोलीरालोक्य रुद्धाः सकलान्यवर्णैः । पूतं परस्पर्शभयेन जाने यन्निर्ययौ भिन्नकपोलभित्ति तिस्रोऽपि रेखास्त्रिजगन्ति गौरज्योति: कलासिद्धिशिलाविशाला । सिद्ध: सबिन्दुस्तदुपर्यतो यल्लोकस्य किं रूपकमल्पमातम् पञ्चार्हदादिप्रथमाक्षरोत्थं जैना: समग्रागमसारमाहुः । षड्बिन्दुखण्डेन्दु-विरिञ्चिनामोपनं यदन्येऽप्यधिकं त्रयीतः योगिप्रधान प्रणिधान धारागोदावरीखेलिवितीर्णलक्ष्मि । हालक्षमापालति यत्पुरस्थै र्वर्णद्विपञ्चा[श]दुदारवीरैः यद्वीजमेकेन्दुकलां दधानां जिह्वादलं यावदलंकरोति । Jain Education International ॥१४१॥ ॥१४२॥ ॥१४३॥ ॥१४४॥ ॥१४५॥ ॥१४६॥ ॥१४७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy