SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५•26 स्यात्तावदास्याम्बुरुहस्य किञ्चित्सङ्कोचिता साऽनुचिता न चिन्त्या || १४८ || आमोक्षमेकोऽप्यरिहादिवर्णो रातीति विप्राणयितुं श्रितानाम् । तत्पञ्चकोत्थं यदवैमि पश्यत्युत्कन्धरं वस्त्वधिकं ततोऽपि वाग्देवताया वदनारविंदा तीजमासाद्यत यद्यनर्घ्यम् । तत्पारिजातोऽजनि मंजरीमानिस्सीमसौरभ्यमभूत् सुवर्णम् आराद्धसिद्धान्तसुरीवरीयःप्रसादजस्वप्नमधोर्महिम्ना । सौघाऽजनि प्रागकरीरसंज्ञा (2) वीरुल्लन्नद्य कवित्वपुष्पः ॥१४९॥ Jain Education International ॥ १५०॥ ॥१५१॥ श्रीमन्दिरत्नाख्यगुरुप्रसादप्रासादवासाप्तसुखः स चेदम् । सारस्वतोल्लास इति प्रतीतं स्फीतं गुणैरातनुते स्म काव्यम् ॥१५२॥ सन्तु स्तनन्धयधियोऽध्ययनाय बद्धमेतन्मुखाब्जमणिमण्डनतां नयन्तः । श्रीभारतीति थि (स्ति) मिताक्षरमन्त्रबीजप्रष्ठप्रसादमधिगम्य कविप्रकाण्डाः ॥१५३॥ इति सारस्वतोल्लासकाव्यम् ॥ श्रीः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy