Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
॥९५॥
अनुसंधान-१५ • 18 त्तारालियुग्दृग्दलकेतकीयाम् ॥९४|| दोलाविलासोचितकर्णफाली व्यालीढताडङ्कनिभेन बद्ध्वा । या मुख्यरूपे वहते स्वतेजः कीर्तिद्विषयोमणि-पूर्णिमेन्द्वोः यद्दोर्मयद्योतरवः सपर्यापर्याकुला विज्ञकुलार्पितेष्टाः । । शोणाङ्गुलीपल्लवलब्धशोभा:(भा-) संभारमाबिभ्रति भूषणानाम् ॥९६॥ कोटीरहाराङ्गदकङ्कणाद्यप्रमाणमाणिक्यवतीं विलोक्य । जानामि यां रत्नकरेण रत्नाकरेण वाऽऽरोहितसर्वकोशाम् ॥९७॥ प्रालेयमूर्तेस्तरलार्कबालोन्मीलन्मरीचिप्रचयेन यस्याः । उत्तीर्णवासोग्रतरङ्गधारं जागल्यतेऽङ्गं तनुते न जाने ॥९८॥ आदावभूतां जनकानुरूपे श्रीर्या च दुग्धाब्धिविधिप्रसूते । आचिच्छिदाते नु मिथोऽनुपातश्वेतौ गुणौ क्वाऽपि कलिप्रवृत्तौ ॥१९॥ या वक्त्रपङ्केरुहपातुकानां मालामिव स्तम्भितषट्पदानाम् । वीणां कलक्वाणवितीर्णकर्णप्रीति करे मारकतीं बिभर्ति ॥१००॥ य(या ?) दानगत्याद्यखिलप्रकारैः किं नो करेणोः करणिं करोति ? |
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118