Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 25
________________ अनुसंधान-१५ • 20 मग्रेरस(सर)त्वेन सरस्वति ! त्वाम् जाड्येन चण्डेन विडम्बितः त्वाम् गोस्वामिनी विज्ञपयाभ्य(म्य)विनः ॥१०८॥ जाड्यन पीड्ये जनयित्रि !. चित्रं वेविद्यमानावरणव्रजोऽहम् ! तेनेदमुच्छिन्द्धि निजांहिनिष्ठा पृष्ठोल्बणाग्निष्टनिषेवणान्मे ॥१०९।। स्वभावस्वत्त्व(सत्तत्त्व?) वती सती मे दभ्रं हृदभ्रं श्रितवत्यपि त्वम् । हत्वा तमः प्रातिभसुप्रभातं नातन्तनीषीदमयौक्तिकं ते ॥११०॥ भाग्योदये कामगवी पुरोगा संपादयन्ती हितमाश्रितानाम् । तस्मादभाग्येऽपि मदिष्टमेकं तेभ्योऽधिकायास्तव दातुमर्हम् ॥१११॥ प्रेखोलनामौलिगचामरालीदण्डाः किरीटाग्रनिविष्टरत्नाः । जाड्यं हरन्ते तव कर्मकों ऽप्यैङ्कारवर्योपमया स्मृताङ्ग्यः ॥११२॥ तेनैतदल्पार्थकृतेऽर्थना तेनाऽर्हा फलायेव मरुल्लतायाः । मातर्ममाऽतः करुणाकटाक्षं मुञ्चोपरिष्टाद् घटितेष्टलक्षम् ॥११३॥ स्तवनम् ॥ विज्ञप्तिमेवं कृतवन्तमाख्यत्तं मूर्खमुख्यं विधुजिन्मुखी सा । उत्तिष्ठ पात्रीकुरु वक्त्रमित्थं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118