Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ ॥७४|| अनुसंधान-१५ • 15 पुण्यैः परीतां नु तनूलतां या धत्तेऽवदातद्युतिदेवदूष्याम् आश्रोणि यस्यास्तनुरस्ति पुण्यक्षेत्रं नु गौरोद्गतरुग्(क)प्ररोहम् । यत्रान्तरीयाग्रतरङ्गभङ्ग्या भान्त्यद्भुताः सीरविलेखलेखाः ॥५॥ यस्याः पुरे गर्भगनाभिकूपो यो मेखलामध्यमदीप्रवप्रः । रत्नोत्थितास्तत्र मिथो मिलन्त्यः कुर्वन्त्यलम्भाः कपिशीर्षशोभाम् ॥७६।। काले कलौ गत्वरतत्त्वविद्ये या मेखला हाटकपट्टिकायाम् । रत्नानि धत्तेऽक्षरपङ्क्तिरूपांनीवीमवैम्युत्तमवाङ्मयानाम् ॥७७॥ मध्यो न किं वा न मयैक्षि यस्याः प्राच्यो न तस्य प्रतिमासुवृष्टेः । अन्यस्तु पक्षोऽभिमतो यतोऽहं स्थूलार्थदर्शी स च गाढसूक्ष्मः जानीत यन्मूलतनूलतामप्युन्मीलितां तूलिकया कलातः । नो चेत् कथं मध्यशलाकिकायां तिष्ठत्यपारः स्तनशैलभारः ॥७९॥ सर्वेश्वरी या वरमीश्वरादेः पादेन कस्याऽपि ततिं करोति । नो चेद्वपुर्वालनयावलग्नो भग्नोऽभविष्यद्विसखण्डबन्धुः ॥८०॥ यस्याः प्रभावेन विनाशवन्ध्या ॥७८॥ समार ॥८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118