________________
अनुसंधान - १५ • 13
नाऽमी नखा यत्पदयोः सुवृत्ताः किं तर्हि सा मन्त्रठकारमाला । तां लोहितां चिन्तयतां सतां यद्वश्याः कवित्वादिकलामहेला: यत्पन्नखाः प्रेमियूखलेखाशिखामुखा मूर्खमतल्लिकानाम् । कुर्वन्ति दीपा इव हृन्निकेतालोकं तमस्काण्डविखण्डनेन
भवार्णवान्तः सततभ्रमो यत् पादाङ्गलीविद्रुमकन्दलानाम् । लाभेन भो यस्य भवत्यवन्ध्यः सुधीवराणां धुरि वर्णनीयः
Jain Education International
हीनोपमानात कविदीयमानात् । यस्याः प्रकोपं किमधारयन्तौ पादौ पादौ स्पदशोणवर्णौ
पादौ यदीयौ जलदुर्गवृत्तेरुज्जाग्रतः षट्पदरक्षकस्य । पाथोरुहोऽप्याहरतः श्रियं चेत्तव्याति (तयाऽपि) यातव्यमवश्यमेव ॥६४॥
द्योभूरुहामीहितमात्रदानां
वाचालतामञ्चति नूपुरं चेदचेतनं यच्चरणे निविष्टम् । तद्युग्मधारी हृदि तर्हि विज्ञ: स्याद्वक्त्रनिर्यद्वरनव्यकाव्यः
॥६१॥
वर्णोऽस्ति शोणस्तरबादिवाच्यस्तेनाऽस्य विश्राम्यति तारतम्यम् ।
यस्याः पदाब्जद्वय एव यत्त
॥६२॥
॥६३॥
॥६५॥
॥६६॥
For Private & Personal Use Only
www.jainelibrary.org