SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 13 नाऽमी नखा यत्पदयोः सुवृत्ताः किं तर्हि सा मन्त्रठकारमाला । तां लोहितां चिन्तयतां सतां यद्वश्याः कवित्वादिकलामहेला: यत्पन्नखाः प्रेमियूखलेखाशिखामुखा मूर्खमतल्लिकानाम् । कुर्वन्ति दीपा इव हृन्निकेतालोकं तमस्काण्डविखण्डनेन भवार्णवान्तः सततभ्रमो यत् पादाङ्गलीविद्रुमकन्दलानाम् । लाभेन भो यस्य भवत्यवन्ध्यः सुधीवराणां धुरि वर्णनीयः Jain Education International हीनोपमानात कविदीयमानात् । यस्याः प्रकोपं किमधारयन्तौ पादौ पादौ स्पदशोणवर्णौ पादौ यदीयौ जलदुर्गवृत्तेरुज्जाग्रतः षट्पदरक्षकस्य । पाथोरुहोऽप्याहरतः श्रियं चेत्तव्याति (तयाऽपि) यातव्यमवश्यमेव ॥६४॥ द्योभूरुहामीहितमात्रदानां वाचालतामञ्चति नूपुरं चेदचेतनं यच्चरणे निविष्टम् । तद्युग्मधारी हृदि तर्हि विज्ञ: स्याद्वक्त्रनिर्यद्वरनव्यकाव्यः ॥६१॥ वर्णोऽस्ति शोणस्तरबादिवाच्यस्तेनाऽस्य विश्राम्यति तारतम्यम् । यस्याः पदाब्जद्वय एव यत्त ॥६२॥ ॥६३॥ ॥६५॥ ॥६६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy