________________
अनुसंधान - १५ • 14
द्विश्रान्तविश्वत्रयभक्तिरागम्
ऊर्वातताया यदनर्घ्यजङ्घा वल्ले: सकाञ्चीमणिकौसुमायाः ।
Jain Education International
मञ्जीरदम्भादकृत स्वयंभूभम्भोभृतं मेरुभृदालवालम्
रक्तारविन्दं कुरुविन्दमग्निः सिंदूरमित्याद्यरुणार्थवृन्दे । मुख्यौ यदंही तदमू दधेते मूर्ध्नि स्फुरनूपुरहेमपट्टम्
पादा यदीयाः कृतपूजनानां जाड्यं जवान्नाशयितुं जनानाम् । मञ्जीरमाणिक्यमयूखलक्षा: संतन्वते कोपकटाक्षलक्षा:
ऊरुश्रियाऽऽखण्डलकुम्भिशुण्डादण्डाभिमानोद्दलनेऽद्भुतं नः । यस्याः सदा नम्रशिरस्करम्भास्तम्भाभिभूतौ पुनरस्ति खेदः
युक्त्या भुजायामवती यदीयश्रोणीतटे काऽप्यमरी न काञ्चीम् ।
शक्नोति बन्धुं न भवत्यमुष्या दिव्या यदि व्याससमासशक्तिः सम्भाव्यते स्यूतमदे भुवां चेतदर्कतूलातुलतन्तुलक्षैः ।
चेद्देवलोके तदतन्द्रचन्द्रज्योति:कलापैः किल यद्दुकूलम् जैनेन्द्र वाग्या (कृपा) लनपात्रसंविद्दानोत्तमाचार्यपरीष्टितुष्टैः ।
॥६७॥
॥६८॥
॥६९॥
॥७०॥
॥७१॥
॥७२॥
॥७३॥
For Private & Personal Use Only
www.jainelibrary.org