SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ 12 भ्रूचाप - दृक्तोमरघोरघातैः । प्राप्ता निरैक्षुः किमु सान्द्रनिद्रादम्भादनुत्थां मिथुनानि मूर्च्छाम् जालाध्वना चक्षुरगोचराङ्गः प्रविश्य सौधेषु समीरचौरः । जरीहरीति स्म शयालुदम्पत्यङ्गश्रमाम्भः कणमौक्तिकानि उत्थाय रात्रौ बहुधान्यशुद्धिसिद्धयोः श्रयन्तादपि ( ? ) हेतुभावम् । स्वस्वौकसः सूर्यकदारुहस्तौ नार्योऽचकर्षन्नहितागुणज्ञाः तस्यां निशायामथ बालिशानां धुर्य: स तुर्यप्रहरान्त्यभागे । सञ्जातसारस्वतलक्षजापः प्राप क्षणं स्वापमिवाऽपपापः उद्धर्वन्दमां तावदभङ्गभाग्यः सौभाग्यशोभालटभाङ्गभङ्गी । श्रीशारदां कोविदकल्पवल्लीमग्रे समग्रे हितदां ददर्श नाऽबोधि कामाधिकदां स्वपुत्रीमादावतोऽपत्यमहत्त्वमिच्छुः । यत्पादयोः पूजयदिष्टपूर्त्यैवेधा न्यधान्नाकिमणीन्नखान्नु यत्पादयोरुल्लसदंशुदीप्रां कामाङ्कशा: किं सुरकेलिवाप्यः । नित्याऽनमद्विम्बनदम्भमज्जाद्देव्यङ्गरागाविलरक्तनीरा: Jain Education International 114811 ॥५५॥ ॥५६॥ ॥५७॥ ॥५८॥ ॥५९॥ ॥६०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy