________________
अनुसंधान - १५ 12
भ्रूचाप - दृक्तोमरघोरघातैः । प्राप्ता निरैक्षुः किमु सान्द्रनिद्रादम्भादनुत्थां मिथुनानि मूर्च्छाम्
जालाध्वना चक्षुरगोचराङ्गः प्रविश्य सौधेषु समीरचौरः । जरीहरीति स्म शयालुदम्पत्यङ्गश्रमाम्भः कणमौक्तिकानि
उत्थाय रात्रौ बहुधान्यशुद्धिसिद्धयोः श्रयन्तादपि ( ? ) हेतुभावम् । स्वस्वौकसः सूर्यकदारुहस्तौ नार्योऽचकर्षन्नहितागुणज्ञाः
तस्यां निशायामथ बालिशानां धुर्य: स तुर्यप्रहरान्त्यभागे । सञ्जातसारस्वतलक्षजापः प्राप क्षणं स्वापमिवाऽपपापः
उद्धर्वन्दमां तावदभङ्गभाग्यः सौभाग्यशोभालटभाङ्गभङ्गी । श्रीशारदां कोविदकल्पवल्लीमग्रे समग्रे हितदां ददर्श नाऽबोधि कामाधिकदां स्वपुत्रीमादावतोऽपत्यमहत्त्वमिच्छुः । यत्पादयोः पूजयदिष्टपूर्त्यैवेधा न्यधान्नाकिमणीन्नखान्नु
यत्पादयोरुल्लसदंशुदीप्रां कामाङ्कशा: किं सुरकेलिवाप्यः । नित्याऽनमद्विम्बनदम्भमज्जाद्देव्यङ्गरागाविलरक्तनीरा:
Jain Education International
114811
॥५५॥
॥५६॥
॥५७॥
॥५८॥
॥५९॥
॥६०॥
For Private & Personal Use Only
www.jainelibrary.org