SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥४८॥ अनुसंधान-१५ • 11 धीरा निधीकर्तुमिवौषधीच्छाधीनाः खनन्ति स्म वनावनीषु ॥४७॥ दीपावलीपावनरात्रिकाएँ निर्माय मंगल्यमथो नृनार्यः । दीपद्युतादर्पकदोःप्रतापाद्(?) दान्तोदरं तल्पनिकेतमापुः दीपस्तदीयामलदीप्तिदीव्यच्चीरावृताङ्ग्यास्तिलकं किलैकम् । देहल्यनुल्लङ्घनलालसायाः सत्याः श्रियोः दर्शि(श्रियोऽदर्शि) गृहोदरेऽपि ॥४९॥ सद्वर्णपादं गुणगुम्फयोग्यं सज्जं कलावज्जनितं युवानः । भेक्षुस्तथा तल्पममा वधूभिः (?) काव्यं यथाऽलंकृतिभिः सहार्थाः ॥५०॥ गाढोपगूढस्तनपीडनादिक्रीडाः प्रदीपोऽत्र वधू-धवानाम् । पश्यन्मरुल्लोलशिखोऽन्तरन्तः शङ्के शिरोऽन्दोलयति स्म रागी ॥५१॥ पुष्पायुधायुःपरिवर्द्धकं यद्यद्यौवनद्रोः कुसुमायमानम् । यद्रागवाधैरमृतोपमं तत् किं नो युवानो विदधुर्वधूषु क्रमेण जाता यदि घूर्णनेभ्यो निर्णीतनिद्रागतयः प्रदीपाः । किं तर्हि वाच्यं रतकेलिखिन्नोऽन्तरङ्गतारुण्यवधूवराणाम् ॥५३॥ संभोगयुद्धेऽङ्गुलिकुन्तकोटि ॥५१॥ ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy