Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ अनुसंधान - १५ 12 भ्रूचाप - दृक्तोमरघोरघातैः । प्राप्ता निरैक्षुः किमु सान्द्रनिद्रादम्भादनुत्थां मिथुनानि मूर्च्छाम् जालाध्वना चक्षुरगोचराङ्गः प्रविश्य सौधेषु समीरचौरः । जरीहरीति स्म शयालुदम्पत्यङ्गश्रमाम्भः कणमौक्तिकानि उत्थाय रात्रौ बहुधान्यशुद्धिसिद्धयोः श्रयन्तादपि ( ? ) हेतुभावम् । स्वस्वौकसः सूर्यकदारुहस्तौ नार्योऽचकर्षन्नहितागुणज्ञाः तस्यां निशायामथ बालिशानां धुर्य: स तुर्यप्रहरान्त्यभागे । सञ्जातसारस्वतलक्षजापः प्राप क्षणं स्वापमिवाऽपपापः उद्धर्वन्दमां तावदभङ्गभाग्यः सौभाग्यशोभालटभाङ्गभङ्गी । श्रीशारदां कोविदकल्पवल्लीमग्रे समग्रे हितदां ददर्श नाऽबोधि कामाधिकदां स्वपुत्रीमादावतोऽपत्यमहत्त्वमिच्छुः । यत्पादयोः पूजयदिष्टपूर्त्यैवेधा न्यधान्नाकिमणीन्नखान्नु यत्पादयोरुल्लसदंशुदीप्रां कामाङ्कशा: किं सुरकेलिवाप्यः । नित्याऽनमद्विम्बनदम्भमज्जाद्देव्यङ्गरागाविलरक्तनीरा: Jain Education International 114811 ॥५५॥ ॥५६॥ ॥५७॥ ॥५८॥ ॥५९॥ ॥६०॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118