Book Title: Anusandhan 1999 00 SrNo 15
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
॥४८॥
अनुसंधान-१५ • 11 धीरा निधीकर्तुमिवौषधीच्छाधीनाः खनन्ति स्म वनावनीषु ॥४७॥ दीपावलीपावनरात्रिकाएँ निर्माय मंगल्यमथो नृनार्यः । दीपद्युतादर्पकदोःप्रतापाद्(?) दान्तोदरं तल्पनिकेतमापुः दीपस्तदीयामलदीप्तिदीव्यच्चीरावृताङ्ग्यास्तिलकं किलैकम् । देहल्यनुल्लङ्घनलालसायाः सत्याः श्रियोः दर्शि(श्रियोऽदर्शि) गृहोदरेऽपि ॥४९॥ सद्वर्णपादं गुणगुम्फयोग्यं सज्जं कलावज्जनितं युवानः । भेक्षुस्तथा तल्पममा वधूभिः (?) काव्यं यथाऽलंकृतिभिः सहार्थाः ॥५०॥ गाढोपगूढस्तनपीडनादिक्रीडाः प्रदीपोऽत्र वधू-धवानाम् । पश्यन्मरुल्लोलशिखोऽन्तरन्तः शङ्के शिरोऽन्दोलयति स्म रागी ॥५१॥ पुष्पायुधायुःपरिवर्द्धकं यद्यद्यौवनद्रोः कुसुमायमानम् । यद्रागवाधैरमृतोपमं तत् किं नो युवानो विदधुर्वधूषु क्रमेण जाता यदि घूर्णनेभ्यो निर्णीतनिद्रागतयः प्रदीपाः । किं तर्हि वाच्यं रतकेलिखिन्नोऽन्तरङ्गतारुण्यवधूवराणाम् ॥५३॥ संभोगयुद्धेऽङ्गुलिकुन्तकोटि
॥५१॥
॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118