SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५ • 5 वाग्वादिनी सन्निधिवत्तितत्तद्विद्याव्रजादेकतरां दिधीर्षुः । मन्येऽक्षमालाकमनीयपाणिः पाशं गताशङ्कमुपाददे सः गम्भीरनाभीनिभकूपकूले तस्य व्यलोकि स्रवदुत्रवारिः । अङ्गुष्टपुष्टाङ्गवृषादवाप्तभ्रान्तिर्घटीयन्त्र इवाऽक्षसूत्रम् मेरु त्रिरत्नोज्ज्वलमेखलं नाऽ स्खलज्जपन्नप्युदलङ्कृताऽसौ । विद्याधरेशा अपि यं न शक्ताः स्युर्लंघितुं किं तमनाप्तविद्य: हृत्पद्यतोऽतिप्रणिधानमुद्रा बन्धेन निर्यातुमपारयन्त्या । तस्य प्रसज्जपहुङ्कृतीनां दम्भादवि श्रुतदेव्यलिन्या प्राप्तोऽथ सारस्वतमन्त्रजापारम्भाद्दिनः पञ्चदशोऽपशोकः । प्रामुमुदन् तत्र मनांसि नृणां दीपालिकावर्षतटाकपालिः सम्पूर्णचूर्णद्रवसान्द्ररेखा प्रसाधिता यत्र विभान्ति सौधाः । गोक्षीरधारोज्ज्वललो [ल] लक्ष्मीलीलाकटाक्षावलिशालिनः किम् आशङ्क्यते यत्र विलोक्य लोकैलिप्ताऽऽलयप्राङ्गणचूर्णरेखाः । अर्केण कोपात्करकर्त्तरीभिः Jain Education International - 11611 ॥८॥ ॥९॥ ॥१०॥ ॥११॥ ॥१२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy