________________
अनुसंधान - १५ • 6
कृताच्युतेयं किमु कौमुदीति धन्यात्मनां ध(धा)मसु चूर्णरखाः शुभ्रा न बाभ्राजति यत्र लम्बाः । सोत्कण्ठसत्कर्मजपुण्यसक्ता: प्रत्यक्षलक्ष्याः सरयो वहन्ति
पद्मावतां सद्मसु यत्र जाता: खण्डाज्यवल्लडुकचण्डगोला : । बाढं कुलस्त्रीकरर्दिकुलातः प्रातः पतन्तः क्षुदरिं क्षिपन्ति सन्त्येव गौराः करलालनीयाः स्थूला अशैथिल्यकथास्तथापि । यल्लड्डुकेभ्यः सुदृशां कुतश्चिद्धीना: कुचाः कालमुखास्ततः किम् ॥ १६ ॥ स्याद्यत्रजानां सुकुमारिकाणां स्निग्धात्मनामद्भुतमाधुरीणाम् ।
तुल्यः परं वाडवतप्तसर्पिः
सिन्धोः सुधांशोस्तलितः सबिम्ब: सूक्ष्मोज्ज्वलस्वादुससौकुमार्याः
सारस्ययुग्मोदकपुष्पगुच्छा: श्रीवल्लयो यत्र जयन्ति शुक्ला:
यत्रेश्वराणां तपनीयपाशाः
प्रेङ्खन्ति वर्णोत्तमखेलनीषु । किञ्जल्कपिङ्गानि किमप्रफुल्ल
॥१३॥
Jain Education International
॥१४॥
॥१५॥
केषां न हर्षाय यदीयसेवाः ।
किं सोमभासोऽन्यमहो सहिष्णुद्यो: रत्नरुत्कर्त्तरिकाविलूना: ( ? ) ॥१८॥ दधिस्थिरस्थूलदलास्तनीयः
सेवा समन्तो हु ( ? हृ?) त तन्तुपूगा: ।
॥१७॥
॥१९॥
For Private & Personal Use Only
www.jainelibrary.org