Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
३३७
योगित्वेनोक्तं यत्कारणं तत्प्रतियोगिककार्यतावच्छेदकम् । अत्र तु प्रागभावप्रतियोगित्वेन यत्कारणमुक्तम्, तदतिरिक्तकारणताप्रतियोगिककार्यता
वच्छेदकमिति भेद इति दिक् ॥
काव्यलिङ्गं निरूपयति
इतिभाविकम् ।
वाक्यपदार्थत्वाभ्यां हेतूक्तिः काव्यलिङ्गं स्यात् ।
हेतुवचनं काव्यलिङ्गमिति लक्षणम् । वाक्यपदार्थत्वाभ्यां तस्योक्तिरिति द्वौ भेदौ । आद्यो यथा ।
३
तत्रैव तस्य हेतुत्वं संभवति । अतश्च अपराधद्वयेऽपराधवृत्तौ द्वित्वे अनमनगोचरा या अपेक्षाबुद्धिस्तद्वारा अनमनयोः प्रयोजकत्वमेवेति ॥ न च तथाप्युभयसाधारणस्य हेत्वर्थत्वे प्रयोजकस्यापि नववधूसंगमौत्सुक्यस्य हेत्वर्थकसमभिव्याहाराद्दोषतादवस्थ्यमेवेति वाच्यम् । हेतूक्तिस्थल एवो
नियमस्य विवक्षितत्वात् ॥ न चैवमपि तत्र परिकरसांकर्यं दुर्वारमेवेति वाच्यम् । हेतुत्वाभिमतस्य शब्दोपात्तत्व एवोक्तनियमस्योक्ततया तदाक्षेपके संगमौत्सुक्ये तदभावेऽपि नियमव्यभिचाराभावेन हेत्वाक्षेपकतयैव काव्यलिङ्गत्वानपायात् । वाक्यार्थहेतुककाव्यलिङ्गस्थलानुरोधात्कार्यबोधकेत्यादि । तथा च कार्यकारणवाचकपदानां यत्र न पदैकवाक्यतयान्वयबोधजनकत्वम्, अपि तु कार्यबोधकानां परस्परं कारणवाचकानां च परस्परमिति भिन्नवाक्यतया जनितान्वयबोधानां पश्चाद्वाक्यैक्यवाक्यतया कार्यकारणभावावगम इति फलितार्थः । 'सुधांशुकलितोत्तंसः', 'महौजसो मानधनाः' इत्यादौ च न हेत्वर्थसमभिव्याहारः ।
‘व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो
नाभौ नाभवमच्युतस्य सुमहद्भाष्यं च नाभाषिषि ।
१. ‘अत्रत्यमेकं पत्रमुच्छिन्नम्' इत्येवादर्शद्वयेऽप्युपलभ्यते, परंतु 'वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न क्वापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिभाग्महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥' इति तूदाहरणं भवेत्.
४३

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436