Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
३६८
काव्यमाला ।
अत्र प्राञ्चः -- तत्र येकाधिकरणे द्वयोः संबन्धाद्विरोधभानम्, इह त्वधिकरणद्वयादित्युक्तम् ॥
यत्तु — कैश्चिदुक्तम् इहापि तत्तत्कार्यतावच्छेदकधर्मतत्कारणवैयधिकरण्यरूपयोधर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोधप्रतिभानोत्पत्तेदं युक्तम् । किं तु विरोधे उत्पत्तिविषयं विनैव विरोधप्रतिभानम्, इह तु उत्पत्तिविमर्षपूर्वकमेवेति विशेष इति, तच्चिन्त्यम् । कारणवैयधिकरयस्य कार्यतावच्छेदकसमानाधिकरणत्वप्रतीतेर्विरोधज्ञानहेतुत्वात् । कारणाभावस्य कार्य सामानाधिकरण्यसंभवेऽपि कार्यनिष्ठविरोधप्रतीति (ते) स्तेनानुपपादनात् कारणाभाववद्वृत्तित्वरूपस्य तस्य विरोधात्मकत्वात् ॥ न च कार्याधिकरणावृत्तित्वं घटानां विरोधस्फोटकं कार्यनिष्ठं तूक्तखरूपं विरोध इति वाच्यम् । द्वयोरपि समानवित्तिवेद्यत्वाद्विनिगमकाभावाच्च । कारणाभावकार्योभयाधिकरणत्वं कार्याधिकरणनिष्ठं विरोधभासकमिति त्वनाशङ्कयमेव । कारणाभावकार्ययोर्विरोधज्ञानं तस्यैवासिद्धेः । किं त्वित्यादिकमपि न युक्तम् । ‘किसलयकरचरण - ' इत्यादौ तापोत्पत्तिविमर्ष विना विरोधानवभासात् । तस्मात् यत्र किंचिद्व्यतिरेकप्रयुक्ता विरोधस्फूर्तिस्तंत्रासंग्रहः । यत्र तु स्वरूपेणैव सा, तत्र विरोध इत्येव विभाग इत्यवधेयम् ||
यत्तु —
'अन्यत्र केरणीयस्य ततोऽन्यत्र कृतिश्च या । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥
पारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराकरोत् ॥'
इति भेदद्वयमन्यदपि तन्न । यत्र विशेष्यतावच्छेदकसंबन्धेन अपारिजातत्वप्रकारिका इच्छा तत्र विशेष्यतावच्छेदकतासंबन्धेन अपारि
१. 'स्तस्य संग्रह: ' क. परंतु 'स्तत्रासंगतिः' इति युक्तम्. २. 'कारणाख्यश्च' ख. ३. शत्रुजातरहिताम्. ४. पारिजाततरुरहिताम् ५. गोसमूहरक्षाप्रवृत्तः ६. गोवर्धनगिरिधारणम्.

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436